Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 12/ सूक्त 4/ मन्त्र 19
    सूक्त - कश्यपः देवता - वशा छन्दः - अनुष्टुप् सूक्तम् - वशा गौ सूक्त

    दु॑रद॒भ्नैन॒मा श॑ये याचि॒तां च॒ न दित्स॑ति। नास्मै॒ कामाः॒ समृ॑ध्यन्ते॒ यामद॑त्त्वा॒ चिकी॑र्षति ॥

    स्वर सहित पद पाठ

    दु॒र॒द॒भ्ना । ए॒न॒म् । आ । श॒ये॒ । या॒चि॒ताम् । च॒ । न । दित्स॑ति । न । अ॒स्मै॒ । कामा॑: । सम । ऋ॒ध्य॒न्ते॒ । याम् । अद॑त्वा । चिकी॑र्षति ॥४.१९॥


    स्वर रहित मन्त्र

    दुरदभ्नैनमा शये याचितां च न दित्सति। नास्मै कामाः समृध्यन्ते यामदत्त्वा चिकीर्षति ॥

    स्वर रहित पद पाठ

    दुरदभ्ना । एनम् । आ । शये । याचिताम् । च । न । दित्सति । न । अस्मै । कामा: । सम । ऋध्यन्ते । याम् । अदत्वा । चिकीर्षति ॥४.१९॥

    अथर्ववेद - काण्ड » 12; सूक्त » 4; मन्त्र » 19

    भावार्थ -
    वह ‘वशा’ (एनं) उस स्वामी के पास (दुरदभ्ना) कठिनता से वश में आने वाली होकर (आ शये) रहती है जो (याचिनां च) इसको मांगे जाने पर भी (न दित्सति) नहीं देना चाहता। (अस्मै) उसकी (कामाः) कामनाएं और मनोरथ (न समृद्ध्यन्ते) सम्पन्न, सफल नहीं होते (याम्) जिस वशा को (अदत्वा) दान न करके (चिकीर्षति) उसको अपने यहां पाले रखना चाहता है।

    ऋषि | देवता | छन्द | स्वर - कश्यप ऋषिः। मन्त्रोक्ता वशा देवता। वशा सूक्तम्। १-६, ८-१९, २१-३१, ३३-४१, ४३–५३ अनुष्टुभः, ७ भुरिग्, २० विराड्, ३३ उष्णिग्, बृहती गर्भा, ४२ बृहतीगर्भा। त्रिपञ्चाशदृचं सूक्तम्॥

    इस भाष्य को एडिट करें
    Top