अथर्ववेद - काण्ड 12/ सूक्त 4/ मन्त्र 17
य ए॑ना॒मव॑शा॒माह॑ दे॒वानां॒ निहि॑तं नि॒धिम्। उ॒भौ तस्मै॑ भवाश॒र्वौ प॑रि॒क्रम्येषु॑मस्यतः ॥
स्वर सहित पद पाठय: । ए॒ना॒म् । अव॑शाम् । आह॑ । दे॒वाना॑म् । निऽहि॑तम् । नि॒ऽधिम् । उ॒भौ । तस्मै॑ । भ॒वा॒श॒र्वौ । प॒रि॒ऽक्रम्य॑ । इषु॑म् । अ॒स्य॒त॒: ॥४.१७॥
स्वर रहित मन्त्र
य एनामवशामाह देवानां निहितं निधिम्। उभौ तस्मै भवाशर्वौ परिक्रम्येषुमस्यतः ॥
स्वर रहित पद पाठय: । एनाम् । अवशाम् । आह । देवानाम् । निऽहितम् । निऽधिम् । उभौ । तस्मै । भवाशर्वौ । परिऽक्रम्य । इषुम् । अस्यत: ॥४.१७॥
अथर्ववेद - काण्ड » 12; सूक्त » 4; मन्त्र » 17
विषय - ‘वशा’ शक्ति का वर्णन।
भावार्थ -
(यः) जो (देवानां) देवों के (निहितम्) धरोहर रखे (निधिम्) खजाने रूप (एनाम्) इस ‘वशा’ को (अवशाम् आह) ‘अवशा’ कहता है (तस्मै) उसे (भवाशर्वौ) भव और शर्व (उभौ) दोनों (परिक्रम्य) घेर कर (इषुम्) उस पर बाण (अस्यतः) फेंकते हैं।
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - कश्यप ऋषिः। मन्त्रोक्ता वशा देवता। वशा सूक्तम्। १-६, ८-१९, २१-३१, ३३-४१, ४३–५३ अनुष्टुभः, ७ भुरिग्, २० विराड्, ३३ उष्णिग्, बृहती गर्भा, ४२ बृहतीगर्भा। त्रिपञ्चाशदृचं सूक्तम्॥
इस भाष्य को एडिट करें