अथर्ववेद - काण्ड 12/ सूक्त 4/ मन्त्र 35
पु॑रो॒डाश॑वत्सा सु॒दुघा॑ लो॒केऽस्मा॒ उप॑ तिष्ठति। सास्मै॒ सर्वा॒न्कामा॑न्व॒शा प्र॑द॒दुषे॑ दुहे ॥
स्वर सहित पद पाठपु॒रो॒डाश॑ऽवत्सा। सु॒ऽदुघा॑ । लो॒के । अ॒स्मै॒ । उप॑ । ति॒ष्ठ॒ति॒ । सा । अ॒स्मै॒ । सर्वा॑न् । कामा॑न् । व॒शा । प्र॒ऽद॒दुषे॑ । दु॒हे॒ ॥४.३५॥
स्वर रहित मन्त्र
पुरोडाशवत्सा सुदुघा लोकेऽस्मा उप तिष्ठति। सास्मै सर्वान्कामान्वशा प्रददुषे दुहे ॥
स्वर रहित पद पाठपुरोडाशऽवत्सा। सुऽदुघा । लोके । अस्मै । उप । तिष्ठति । सा । अस्मै । सर्वान् । कामान् । वशा । प्रऽददुषे । दुहे ॥४.३५॥
अथर्ववेद - काण्ड » 12; सूक्त » 4; मन्त्र » 35
विषय - ‘वशा’ शक्ति का वर्णन।
भावार्थ -
(पुरोडाशवत्सा) ‘पुरोडाश’ को बछड़ा बना कर (सुदुघा) उत्तम रीति से बहुत फल देने वाली ‘वशा’ (लोके) लोक में (अस्मै) इस राजा के लिये (उपतिष्ठति) आ उपस्थित होती है (सा वशा) वह ‘वशा’ (अस्मै प्रददुषे) इस अपने दान करने वाले को (सर्वान् कामान् दुहे) समस्त कामना करने योग्य फलों को उत्पन्न करती और सब मनोरथ पूर्ण करती है।
टिप्पणी -
(द्वि०) ‘लोकेऽस्यापे’ (तृ०) ‘सहस्मै सर्वान् कामान् महे’ इति पैप्प० सं०।
ऋषि | देवता | छन्द | स्वर - कश्यप ऋषिः। मन्त्रोक्ता वशा देवता। वशा सूक्तम्। १-६, ८-१९, २१-३१, ३३-४१, ४३–५३ अनुष्टुभः, ७ भुरिग्, २० विराड्, ३३ उष्णिग्, बृहती गर्भा, ४२ बृहतीगर्भा। त्रिपञ्चाशदृचं सूक्तम्॥
इस भाष्य को एडिट करें