अथर्ववेद - काण्ड 12/ सूक्त 4/ मन्त्र 44
वि॑लि॒प्त्या बृ॑हस्पते॒ या च॑ सू॒तव॑शा व॒शा। तस्या॒ नाश्नी॑या॒दब्रा॑ह्मणो॒ य आ॒शंसे॑त॒ भूत्या॑म् ॥
स्वर सहित पद पाठवि॒ऽलि॒प्त्या: । बृ॒ह॒स्प॒ते॒ । या । च॒ । सू॒तऽव॑शा । व॒शा । तस्या॑: । न । अ॒श्नी॒या॒त् । अब्रा॑ह्मण: । य: । आ॒ऽशंसे॑त । भूत्या॑म् ॥४.४४॥
स्वर रहित मन्त्र
विलिप्त्या बृहस्पते या च सूतवशा वशा। तस्या नाश्नीयादब्राह्मणो य आशंसेत भूत्याम् ॥
स्वर रहित पद पाठविऽलिप्त्या: । बृहस्पते । या । च । सूतऽवशा । वशा । तस्या: । न । अश्नीयात् । अब्राह्मण: । य: । आऽशंसेत । भूत्याम् ॥४.४४॥
अथर्ववेद - काण्ड » 12; सूक्त » 4; मन्त्र » 44
विषय - ‘वशा’ शक्ति का वर्णन।
भावार्थ -
हे (बृहस्पते) बृहस्पते ! (विलिप्तयः) ‘विलिप्ति’ और (या च) जो ‘सूतवशा’ वशा को उत्पन्न करने वाली और (वशा) वशा, (तस्याः) इन तीनों का वह (अब्राह्मण) ब्राह्मण, से अतिरिक्त पुरुष (न अश्नीयात्) भोग न करे (यः) जो (भृत्याम्) सम्पत्ति, समृद्धि की (आशंसेत) आशा करे, चाहे।
टिप्पणी -
(प्र०) ‘विलिप्तया’ (तृ०) ‘तासाम् ना’ इति पैप्प० सं०।
ऋषि | देवता | छन्द | स्वर - कश्यप ऋषिः। मन्त्रोक्ता वशा देवता। वशा सूक्तम्। १-६, ८-१९, २१-३१, ३३-४१, ४३–५३ अनुष्टुभः, ७ भुरिग्, २० विराड्, ३३ उष्णिग्, बृहती गर्भा, ४२ बृहतीगर्भा। त्रिपञ्चाशदृचं सूक्तम्॥
इस भाष्य को एडिट करें