अथर्ववेद - काण्ड 12/ सूक्त 4/ मन्त्र 47
त्रीणि॒ वै व॑शाजा॒तानि॑ विलि॒प्ती सू॒तव॑शा व॒शा। ताः प्र य॑च्छेद्ब्र॒ह्मभ्यः॒ सोना॑व्र॒स्कः प्र॒जाप॑तौ ॥
स्वर सहित पद पाठत्रीणि॑ । वै । व॒शा॒ऽजा॒तानि॑ । वि॒ऽलि॒प्ती । सू॒तऽव॑शा। व॒शा । ता: । प्र । य॒च्छे॒त् । ब्र॒ह्मऽभ्य॑: । स: । अ॒ना॒व्र॒स्क: । प्र॒जाऽप॑तौ ॥४.४७॥
स्वर रहित मन्त्र
त्रीणि वै वशाजातानि विलिप्ती सूतवशा वशा। ताः प्र यच्छेद्ब्रह्मभ्यः सोनाव्रस्कः प्रजापतौ ॥
स्वर रहित पद पाठत्रीणि । वै । वशाऽजातानि । विऽलिप्ती । सूतऽवशा। वशा । ता: । प्र । यच्छेत् । ब्रह्मऽभ्य: । स: । अनाव्रस्क: । प्रजाऽपतौ ॥४.४७॥
अथर्ववेद - काण्ड » 12; सूक्त » 4; मन्त्र » 47
विषय - ‘वशा’ शक्ति का वर्णन।
भावार्थ -
(त्रीणि) तीन (वै) ही (वशाजातानि) वशा के प्रकार या प्रभेद हैं (विलिप्ती) ‘विलिप्ती’ (सूतवशा) ‘सूतवशा’ और (वशा) ‘वशा’। (ताः) उन तीनों को (यः) जो (ब्रह्मभ्यः) ब्राह्मणों को (प्रयच्छेत्) प्रदान करता है (सः) वह (प्रजापतौ) प्रजापति के प्रति (अनाव्रस्कः) कोई अपराध नहीं करता।
टिप्पणी -
(द्वि०) ‘विलुप्तीः’ इति पैप्प० सं०।
ऋषि | देवता | छन्द | स्वर - कश्यप ऋषिः। मन्त्रोक्ता वशा देवता। वशा सूक्तम्। १-६, ८-१९, २१-३१, ३३-४१, ४३–५३ अनुष्टुभः, ७ भुरिग्, २० विराड्, ३३ उष्णिग्, बृहती गर्भा, ४२ बृहतीगर्भा। त्रिपञ्चाशदृचं सूक्तम्॥
इस भाष्य को एडिट करें