Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 12/ सूक्त 4/ मन्त्र 28
    सूक्त - कश्यपः देवता - वशा छन्दः - अनुष्टुप् सूक्तम् - वशा गौ सूक्त

    यो अ॑स्या॒ ऋच॑ उप॒श्रुत्याथ॒ गोष्वची॑चरत्। आयु॑श्च॒ तस्य॒ भूतिं॑ च दे॒वा वृ॑श्चन्ति हीडि॒ताः ॥

    स्वर सहित पद पाठ

    य: । अ॒स्या॒: । ऋच॑: । उ॒प॒ऽश्रुत्य॑ । अथ॑ । गोषु॑ । अची॑चरत् । आयु॑: । च॒ । तस्य॑ । भूति॑म् । च॒ । दे॒वा: । वृ॒श्च॒न्ति॒ । ही॒डि॒ता: ॥४.२८॥


    स्वर रहित मन्त्र

    यो अस्या ऋच उपश्रुत्याथ गोष्वचीचरत्। आयुश्च तस्य भूतिं च देवा वृश्चन्ति हीडिताः ॥

    स्वर रहित पद पाठ

    य: । अस्या: । ऋच: । उपऽश्रुत्य । अथ । गोषु । अचीचरत् । आयु: । च । तस्य । भूतिम् । च । देवा: । वृश्चन्ति । हीडिता: ॥४.२८॥

    अथर्ववेद - काण्ड » 12; सूक्त » 4; मन्त्र » 28

    भावार्थ -
    (यः) जो (अस्याः) उस वशा की (ऋचः) ऋचाएं, वेदमन्त्र या स्तुतियां (उपश्रुत्य) सुन कर (अथ) उसके बाद भी उस वशा को (गोषु) गौओं में ही (अचीरत्) चराया करता है (तस्य) उसकी (आयुः भूतिम् च) श्रायु और धन सम्पति को (हीडिताः) क्रोधित हुए (देवाः) देवगण विद्वान् पुरुष (वृश्चन्ति) नाश कर डालते हैं।

    ऋषि | देवता | छन्द | स्वर - कश्यप ऋषिः। मन्त्रोक्ता वशा देवता। वशा सूक्तम्। १-६, ८-१९, २१-३१, ३३-४१, ४३–५३ अनुष्टुभः, ७ भुरिग्, २० विराड्, ३३ उष्णिग्, बृहती गर्भा, ४२ बृहतीगर्भा। त्रिपञ्चाशदृचं सूक्तम्॥

    इस भाष्य को एडिट करें
    Top