अथर्ववेद - काण्ड 12/ सूक्त 4/ मन्त्र 6
यो अ॑स्याः॒ कर्णा॑वास्कु॒नोत्या स दे॒वेषु॑ वृश्चते। लक्ष्म॑ कुर्व॒ इति॒ मन्य॑ते॒ कनी॑यः कृणुते॒ स्वम् ॥
स्वर सहित पद पाठय: । अ॒स्या॒: । कर्णौ॑ । आ॒ऽस्कु॒नोति॑ । आ । स: । दे॒वेषु॑ । वृ॒श्च॒ते॒ । लक्ष्म॑ । कु॒र्वे॒ । इति॑ । मन्य॑ते । कनी॑य: । कृ॒णु॒ते॒ । स्वम् ॥४.६॥
स्वर रहित मन्त्र
यो अस्याः कर्णावास्कुनोत्या स देवेषु वृश्चते। लक्ष्म कुर्व इति मन्यते कनीयः कृणुते स्वम् ॥
स्वर रहित पद पाठय: । अस्या: । कर्णौ । आऽस्कुनोति । आ । स: । देवेषु । वृश्चते । लक्ष्म । कुर्वे । इति । मन्यते । कनीय: । कृणुते । स्वम् ॥४.६॥
अथर्ववेद - काण्ड » 12; सूक्त » 4; मन्त्र » 6
विषय - ‘वशा’ शक्ति का वर्णन।
भावार्थ -
(यः) जो (अस्याः) इस वशा के (कर्णों) दोनों कानों को (आस्कुनोति) पीड़ित करता है (सः) वह (देवेषु) देवों, विद्वानों के ऊपर (आवृश्चते) प्रहार करता है। और जो वशा के कानों पर गर्म सलाख या चाकू कैंची से उसका कान काट कर या दागकर (मन्यते) केवल यह समझता है (इति) कि (लक्ष्म कुर्वे) मैं केवल उस गाय को पहचानने के लिये चिह्नमात्र करता हूं तो वह भी (स्वम्) अपने धनको (कनीयः कृणुते) स्वल्प कर लेता है, कम कर लेता है।
टिप्पणी -
(प्र०) ‘योऽस्या कर्णावास्कनोति’ (तृ०) ‘लक्ष्मीः कुर्वीत’ इति पैप्प० सं०।
ऋषि | देवता | छन्द | स्वर - कश्यप ऋषिः। मन्त्रोक्ता वशा देवता। वशा सूक्तम्। १-६, ८-१९, २१-३१, ३३-४१, ४३–५३ अनुष्टुभः, ७ भुरिग्, २० विराड्, ३३ उष्णिग्, बृहती गर्भा, ४२ बृहतीगर्भा। त्रिपञ्चाशदृचं सूक्तम्॥
इस भाष्य को एडिट करें