Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 12/ सूक्त 4/ मन्त्र 36
    सूक्त - कश्यपः देवता - वशा छन्दः - अनुष्टुप् सूक्तम् - वशा गौ सूक्त

    सर्वा॒न्कामा॑न्यम॒राज्ये॑ व॒शा प्र॑द॒दुषे॑ दुहे। अथा॑हु॒र्नार॑कं लो॒कं नि॑रुन्धा॒नस्य॑ याचि॒ताम् ॥

    स्वर सहित पद पाठ

    सर्वा॑न् । कामा॑न्। य॒म॒ऽराज्ये॑ । व॒शा । प्र॒ऽद॒दुषे॑ । दु॒हे॒ ।अथ॑ । आ॒हु॒: । नर॑कम् । लो॒कम् । नि॒ऽरु॒न्धा॒नस्य॑ । या॒चि॒ताम् ॥४.३६॥


    स्वर रहित मन्त्र

    सर्वान्कामान्यमराज्ये वशा प्रददुषे दुहे। अथाहुर्नारकं लोकं निरुन्धानस्य याचिताम् ॥

    स्वर रहित पद पाठ

    सर्वान् । कामान्। यमऽराज्ये । वशा । प्रऽददुषे । दुहे ।अथ । आहु: । नरकम् । लोकम् । निऽरुन्धानस्य । याचिताम् ॥४.३६॥

    अथर्ववेद - काण्ड » 12; सूक्त » 4; मन्त्र » 36

    भावार्थ -
    (यम-राज्ये) यम नियन्ता राजा के राज्य में (वशा) ‘वशा’ (प्रदुदुषे) अपने को उत्तम पात्र में प्रदान करने हारे के लिये (सर्वान् कामान्) समस्त मनोऽभिलषित फलों को (दुहे) उत्पन्न करती है। (अथा) और (याचिताम्) याचना करने पर भी भोगी गई उस वशा को (निरुन्धानस्य) याचक के प्रति दान न देकर, रोक रखने वाले के लिये (नारकं लोकम्) विद्वान् पुरुष ‘नारक’ = निकृष्ट—नीच पुरुषों से पूर्ण लोक ही उसके योग्य (आहुः) बतलाते हैं।

    ऋषि | देवता | छन्द | स्वर - कश्यप ऋषिः। मन्त्रोक्ता वशा देवता। वशा सूक्तम्। १-६, ८-१९, २१-३१, ३३-४१, ४३–५३ अनुष्टुभः, ७ भुरिग्, २० विराड्, ३३ उष्णिग्, बृहती गर्भा, ४२ बृहतीगर्भा। त्रिपञ्चाशदृचं सूक्तम्॥

    इस भाष्य को एडिट करें
    Top