अथर्ववेद - काण्ड 12/ सूक्त 4/ मन्त्र 41
या व॒शा उ॒दक॑ल्पयन्दे॒वा य॒ज्ञादु॒देत्य॑। तासां॑ विलि॒प्त्यं भी॒मामु॒दाकु॑रुत नार॒दः ॥
स्वर सहित पद पाठया: । व॒शा: । उ॒त्ऽअक॑ल्पयन् । दे॒वा: । य॒ज्ञात् । उ॒त्ऽएत्य॑ । तासा॑म् । वि॒ऽलि॒प्त्यम् । भी॒माम् । उ॒त्ऽआकु॑रुत । ना॒र॒द: ॥४.४१॥
स्वर रहित मन्त्र
या वशा उदकल्पयन्देवा यज्ञादुदेत्य। तासां विलिप्त्यं भीमामुदाकुरुत नारदः ॥
स्वर रहित पद पाठया: । वशा: । उत्ऽअकल्पयन् । देवा: । यज्ञात् । उत्ऽएत्य । तासाम् । विऽलिप्त्यम् । भीमाम् । उत्ऽआकुरुत । नारद: ॥४.४१॥
अथर्ववेद - काण्ड » 12; सूक्त » 4; मन्त्र » 41
विषय - ‘वशा’ शक्ति का वर्णन।
भावार्थ -
(देवाः) देवों ने (यज्ञाद्) यज्ञ से (उद् एत्य) ऊपर आकर (याः वशाः) जिन ‘वशाओं’ को (उत्-अकल्पयन्) उन्नत स्वीकार किया (तासाम्) उनमें से भी (भीमाम्) भीमा, भयानक, भयप्रद उग्र (विलिप्यं) ‘विलिप्ति’ को (नारदः) नारद, विद्वान् पुरुष (उत् आकुरुत) और भी उत्कृष्ट मानता है।
टिप्पणी -
(तृ०) ‘विलिप्तिम्’ इति पैप्प० सं०।
ऋषि | देवता | छन्द | स्वर - कश्यप ऋषिः। मन्त्रोक्ता वशा देवता। वशा सूक्तम्। १-६, ८-१९, २१-३१, ३३-४१, ४३–५३ अनुष्टुभः, ७ भुरिग्, २० विराड्, ३३ उष्णिग्, बृहती गर्भा, ४२ बृहतीगर्भा। त्रिपञ्चाशदृचं सूक्तम्॥
इस भाष्य को एडिट करें