Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 12/ सूक्त 4/ मन्त्र 11
    सूक्त - कश्यपः देवता - वशा छन्दः - अनुष्टुप् सूक्तम् - वशा गौ सूक्त

    य ए॑नां व॒निमा॒यन्ति॒ तेषां॑ दे॒वकृ॑ता व॒शा। ब्र॑ह्म॒ज्येयं॒ तद॑ब्रुव॒न्य ए॑नां निप्रिया॒यते॑ ॥

    स्वर सहित पद पाठ

    ये । ए॒ना॒म् । व॒निम् । आ॒ऽयन्ति॑ । तेषा॑म् । दे॒वऽकृ॑ता । व॒शा । ब्र॒ह्म॒ऽज्येय॑म् । तत् । अ॒ब्रु॒व॒न् । य: । ए॒ना॒म् । नि॒ऽप्रि॒य॒यते॑ ॥४.११॥


    स्वर रहित मन्त्र

    य एनां वनिमायन्ति तेषां देवकृता वशा। ब्रह्मज्येयं तदब्रुवन्य एनां निप्रियायते ॥

    स्वर रहित पद पाठ

    ये । एनाम् । वनिम् । आऽयन्ति । तेषाम् । देवऽकृता । वशा । ब्रह्मऽज्येयम् । तत् । अब्रुवन् । य: । एनाम् । निऽप्रिययते ॥४.११॥

    अथर्ववेद - काण्ड » 12; सूक्त » 4; मन्त्र » 11

    भावार्थ -
    (ये) जो ब्राह्मण लोग (एनां वनिम्) इसको मांगने के लिये (आयन्ति) गऊ के स्वामी के पास आते हैं (दशा) वह वशा (तेषाम्) उनके लिये ही (देवकृता) ईश्वर ने बनाई है। (यः) जो गऊ का स्वामी (एनां) उसको (निप्रियायते) अपना ही प्रिय धन बना कर रख लेता है (तत्) उसके ऐसे कर्म को विद्वान् लोग (ब्रह्मज्येयम् अब्रुवन्) ब्राह्मणों के प्रति अत्याचार ही बतलाते हैं।

    ऋषि | देवता | छन्द | स्वर - कश्यप ऋषिः। मन्त्रोक्ता वशा देवता। वशा सूक्तम्। १-६, ८-१९, २१-३१, ३३-४१, ४३–५३ अनुष्टुभः, ७ भुरिग्, २० विराड्, ३३ उष्णिग्, बृहती गर्भा, ४२ बृहतीगर्भा। त्रिपञ्चाशदृचं सूक्तम्॥

    इस भाष्य को एडिट करें
    Top