अथर्ववेद - काण्ड 12/ सूक्त 4/ मन्त्र 20
दे॒वा व॒शाम॑याच॒न्मुखं॑ कृ॒त्वा ब्राह्म॑णम्। तेषां॒ सर्वे॑षा॒मद॑द॒द्धेडं॒ न्येति॒ मानु॑षः ॥
स्वर सहित पद पाठदे॒वा: । व॒शाम् । अ॒या॒च॒न् । मुख॑म् । कृ॒त्वा । ब्राह्म॑णम् । तेषा॑म् । सर्वे॑षाम् । अद॑दत् । हेड॑म् । नि । ए॒ति॒ । मानु॑ष: ॥४.२०॥
स्वर रहित मन्त्र
देवा वशामयाचन्मुखं कृत्वा ब्राह्मणम्। तेषां सर्वेषामददद्धेडं न्येति मानुषः ॥
स्वर रहित पद पाठदेवा: । वशाम् । अयाचन् । मुखम् । कृत्वा । ब्राह्मणम् । तेषाम् । सर्वेषाम् । अददत् । हेडम् । नि । एति । मानुष: ॥४.२०॥
अथर्ववेद - काण्ड » 12; सूक्त » 4; मन्त्र » 20
विषय - ‘वशा’ शक्ति का वर्णन।
भावार्थ -
(देवाः) देवगण (ब्राह्मणम्) ब्राह्मण को (मुखम्) अपना मुख, प्रमुख अगुआ (कृत्वा) बना कर (वशाम्) वशा को (अयाचन्) याचना करते हैं। (अददत्) वशा का दान न करता हुआ (मानुषः) मनुष्य (तेषाम् सर्वेषाम्) उन सबके (हेडम्) क्रोध और अनादर का (नि एति) पात्र होता है।
टिप्पणी -
(प्र०) ‘वंशो या चन्ति’ इति पैप्प० सं०।
ऋषि | देवता | छन्द | स्वर - कश्यप ऋषिः। मन्त्रोक्ता वशा देवता। वशा सूक्तम्। १-६, ८-१९, २१-३१, ३३-४१, ४३–५३ अनुष्टुभः, ७ भुरिग्, २० विराड्, ३३ उष्णिग्, बृहती गर्भा, ४२ बृहतीगर्भा। त्रिपञ्चाशदृचं सूक्तम्॥
इस भाष्य को एडिट करें