अथर्ववेद - काण्ड 12/ सूक्त 4/ मन्त्र 13
यो अ॑स्य॒ स्याद्व॑शाभो॒गो अ॒न्यामि॑च्छेत॒ तर्हि॒ सः। हिंस्ते॒ अद॑त्ता॒ पुरु॑षं याचि॒तां च॒ न दित्स॑ति ॥
स्वर सहित पद पाठय: । अ॒स्य॒ । स्यात् । व॒शा॒ऽभो॒ग: । अ॒न्याम् । इ॒च्छे॒त॒ । तर्हि॑ । स: । हिंस्ते॑ । अद॑त्ता । पुरु॑षम् । या॒चि॒ताम् । च॒ । न । दित्स॑ति ॥४.१३॥
स्वर रहित मन्त्र
यो अस्य स्याद्वशाभोगो अन्यामिच्छेत तर्हि सः। हिंस्ते अदत्ता पुरुषं याचितां च न दित्सति ॥
स्वर रहित पद पाठय: । अस्य । स्यात् । वशाऽभोग: । अन्याम् । इच्छेत । तर्हि । स: । हिंस्ते । अदत्ता । पुरुषम् । याचिताम् । च । न । दित्सति ॥४.१३॥
अथर्ववेद - काण्ड » 12; सूक्त » 4; मन्त्र » 13
विषय - ‘वशा’ शक्ति का वर्णन।
भावार्थ -
(यः) जो (अस्य) इस गौ के स्वामी का (वशाभोगः) उस ‘वशा’ द्वारा कोई भोग या निज स्वार्थ प्रयोजन सिद्ध होता है तो उसके लिये (सः) वह (अन्याम् इच्छेत्) और दूसरी गौ को प्राप्त करे क्योंकि ‘वशा’ (अदत्ता) यदि दान न की जाय तो (पुरुषं) उस पुरुष को या गऊ के मालिक को (हिंस्ते) मार देती है (च) और उसको भी मार देती है जो (याचितां) मांगी गई ‘वशा’ को भी (न दित्सति) नहीं देना चाहता है।
टिप्पणी -
(प्र० द्वि० तृ०) यस्या न्यस्याद् वशा भोगोऽन्यामिच्छेतु बर्हिषः’। ‘हिंसानिधन्स्वगोपतिम्’ इति पैप्प० सं० (तृ०) ‘पूरुषम्’ इति ह्विटनिकामितः।
ऋषि | देवता | छन्द | स्वर - कश्यप ऋषिः। मन्त्रोक्ता वशा देवता। वशा सूक्तम्। १-६, ८-१९, २१-३१, ३३-४१, ४३–५३ अनुष्टुभः, ७ भुरिग्, २० विराड्, ३३ उष्णिग्, बृहती गर्भा, ४२ बृहतीगर्भा। त्रिपञ्चाशदृचं सूक्तम्॥
इस भाष्य को एडिट करें