अथर्ववेद - काण्ड 12/ सूक्त 4/ मन्त्र 2
प्र॒जया॒ स वि क्री॑णीते प॒शुभि॒श्चोप॑ दस्यति। य आ॑र्षे॒येभ्यो॒ याच॑द्भ्यो दे॒वानां॒ गां न दित्स॑ति ॥
स्वर सहित पद पाठप्र॒ऽजया॑ । स: । वि । क्री॒णी॒ते॒ । प॒शुऽभि॑: । च॒ । उप॑ । द॒स्य॒ति॒ । य: । आ॒र्षे॒येभ्य॑: । याच॑त्ऽभ्य: । दे॒वाना॑म् । गाम् । न । दित्स॑ति ॥४.२॥
स्वर रहित मन्त्र
प्रजया स वि क्रीणीते पशुभिश्चोप दस्यति। य आर्षेयेभ्यो याचद्भ्यो देवानां गां न दित्सति ॥
स्वर रहित पद पाठप्रऽजया । स: । वि । क्रीणीते । पशुऽभि: । च । उप । दस्यति । य: । आर्षेयेभ्य: । याचत्ऽभ्य: । देवानाम् । गाम् । न । दित्सति ॥४.२॥
अथर्ववेद - काण्ड » 12; सूक्त » 4; मन्त्र » 2
विषय - ‘वशा’ शक्ति का वर्णन।
भावार्थ -
(यः) जो पुरुष (याचद्-भ्यः) मांगने वाले ऋषियों के पुत्रों और शिष्यों को (देवानां) देवों के योग्य (गाम्) गौ को (न दित्सति) नहीं प्रदान करना चाहता (सः प्रजया) वह अपनी प्रजा को (विक्रीणीते) बेच खाता है और (पशुभिः च उप दस्यति) और पशुओं से रहित होकर विनष्ट हो जाता है। श्रर्थात् उसकी पशु और प्रजा भी नष्ट हो जाती हैं।
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - कश्यप ऋषिः। मन्त्रोक्ता वशा देवता। वशा सूक्तम्। १-६, ८-१९, २१-३१, ३३-४१, ४३–५३ अनुष्टुभः, ७ भुरिग्, २० विराड्, ३३ उष्णिग्, बृहती गर्भा, ४२ बृहतीगर्भा। त्रिपञ्चाशदृचं सूक्तम्॥
इस भाष्य को एडिट करें