अथर्ववेद - काण्ड 12/ सूक्त 4/ मन्त्र 27
याव॑दस्या॒ गोप॑ति॒र्नोप॑शृणु॒यादृचः॑ स्व॒यम्। चरे॑दस्य॒ ताव॒द्गोषु॒ नास्य॑ श्रु॒त्वा गृ॒हे व॑सेत् ॥
स्वर सहित पद पाठयाव॑त् । अ॒स्या॒: । गोऽप॑ति: । न । उ॒प॒ऽशृ॒णु॒यात् । ऋच॑: । स्व॒यम् । चरे॑त् । अ॒स्य॒ । ताव॑त् । गोषु॑ । न । अ॒स्य॒ । श्रु॒त्वा । गृ॒हे । व॒से॒त् ॥४.२७॥
स्वर रहित मन्त्र
यावदस्या गोपतिर्नोपशृणुयादृचः स्वयम्। चरेदस्य तावद्गोषु नास्य श्रुत्वा गृहे वसेत् ॥
स्वर रहित पद पाठयावत् । अस्या: । गोऽपति: । न । उपऽशृणुयात् । ऋच: । स्वयम् । चरेत् । अस्य । तावत् । गोषु । न । अस्य । श्रुत्वा । गृहे । वसेत् ॥४.२७॥
अथर्ववेद - काण्ड » 12; सूक्त » 4; मन्त्र » 27
विषय - ‘वशा’ शक्ति का वर्णन।
भावार्थ -
(यावत्) जब तक (अस्याः) इस ‘वशा’ का (गोपतिः) स्वामी (स्वयम्) स्वयं अपने आप (ऋचः) ऋचाओं मन्त्रों, स्तुतियों को (न) नहीं (उपशृणुयात्) सुन लेता है (तावत्) तब तक वह वशा (अस्य गोषु) उसकी गौओं में ही (चरत्) चरा करे (श्रुत्वा) ऋचाएं सुन लेने पर वह वशा (अस्य गृहे) इस गो पति के घर में (न वसेत्) न रहे।
टिप्पणी -
(च०) ‘वशेत्’ इति बहुत्र पाठः।
ऋषि | देवता | छन्द | स्वर - कश्यप ऋषिः। मन्त्रोक्ता वशा देवता। वशा सूक्तम्। १-६, ८-१९, २१-३१, ३३-४१, ४३–५३ अनुष्टुभः, ७ भुरिग्, २० विराड्, ३३ उष्णिग्, बृहती गर्भा, ४२ बृहतीगर्भा। त्रिपञ्चाशदृचं सूक्तम्॥
इस भाष्य को एडिट करें