अथर्ववेद - काण्ड 12/ सूक्त 4/ मन्त्र 49
दे॒वा व॒शां पर्य॑वद॒न्न नो॑ऽदा॒दिति॑ हीडि॒ताः। ए॒ताभि॑रृ॒ग्भिर्भे॒दं तस्मा॒द्वै स परा॑भवत् ॥
स्वर सहित पद पाठदे॒वा: । व॒शाम् । परि॑ । अ॒व॒द॒न् । न । न॒: । अ॒दा॒त् । इति॑ । ही॒डि॒ता: । ॒ए॒ताभि॑: । ऋ॒क्ऽभि: । भे॒दम् । तस्मा॑त् । वै । स: । परा॑ । अ॒भ॒व॒त् ॥४.४९॥
स्वर रहित मन्त्र
देवा वशां पर्यवदन्न नोऽदादिति हीडिताः। एताभिरृग्भिर्भेदं तस्माद्वै स पराभवत् ॥
स्वर रहित पद पाठदेवा: । वशाम् । परि । अवदन् । न । न: । अदात् । इति । हीडिता: । एताभि: । ऋक्ऽभि: । भेदम् । तस्मात् । वै । स: । परा । अभवत् ॥४.४९॥
अथर्ववेद - काण्ड » 12; सूक्त » 4; मन्त्र » 49
विषय - ‘वशा’ शक्ति का वर्णन।
भावार्थ -
(नः) हमें स्वामी (न अदात्) इस वशा को प्रदान नहीं करता (इति) इस कारण से (हीडिताः) क्रुद्ध हुए (देवाः) देवगण (एताभिः) इन (ऋग्भिः) ऋचाओं से (भेदम्) भेद को (परि-अवदन्) मन्त्रणा करते हैं (तस्मात्) इसलिये (वै) निश्चय से (सः) वह दधाता स्वामी (पराभवत्) पराजय को प्राप्त होता है।
टिप्पणी -
(प्र०) ‘वशामुपवदर’ (द्वि०) ‘सनो राजत हेडितः’, (तृ०) ‘भेदस्य’ इति पैप्प० सं०।
ऋषि | देवता | छन्द | स्वर - कश्यप ऋषिः। मन्त्रोक्ता वशा देवता। वशा सूक्तम्। १-६, ८-१९, २१-३१, ३३-४१, ४३–५३ अनुष्टुभः, ७ भुरिग्, २० विराड्, ३३ उष्णिग्, बृहती गर्भा, ४२ बृहतीगर्भा। त्रिपञ्चाशदृचं सूक्तम्॥
इस भाष्य को एडिट करें