अथर्ववेद - काण्ड 12/ सूक्त 4/ मन्त्र 26
अ॒ग्नीषो॑माभ्यां॒ कामा॑य मि॒त्राय॒ वरु॑णाय च। तेभ्यो॑ याचन्ति ब्राह्म॒णास्तेष्वा वृ॑श्च॒तेऽद॑दत् ॥
स्वर सहित पद पाठअ॒ग्नीषोमा॑भ्याम् । कामा॑य । मि॒त्राय॑ । वरु॑णाय । च॒ । तेभ्य॑: । या॒च॒न्ति॒ । ब्रा॒ह्म॒णा: । तेषु॑ । आ । वृ॒श्च॒ते॒ । अद॑दत् ॥४.२६॥
स्वर रहित मन्त्र
अग्नीषोमाभ्यां कामाय मित्राय वरुणाय च। तेभ्यो याचन्ति ब्राह्मणास्तेष्वा वृश्चतेऽददत् ॥
स्वर रहित पद पाठअग्नीषोमाभ्याम् । कामाय । मित्राय । वरुणाय । च । तेभ्य: । याचन्ति । ब्राह्मणा: । तेषु । आ । वृश्चते । अददत् ॥४.२६॥
अथर्ववेद - काण्ड » 12; सूक्त » 4; मन्त्र » 26
विषय - ‘वशा’ शक्ति का वर्णन।
भावार्थ -
(अग्नीषोमाभ्याम्) अग्नि और सोम (मित्राय वरुणाय च) मित्र और वरुण के (कामाय) प्रयोजन के लिये (तेभ्यः) उन स्वामियों से (ब्राह्मणाः याचन्ति) ब्राह्मण लोग वशा की याचना किया करते हैं। जो पुरुष उनको उस वशा का (अददत्) दान नहीं करता वह (तेषु) उन पर (आवृश्चते) आघात करता है।
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - कश्यप ऋषिः। मन्त्रोक्ता वशा देवता। वशा सूक्तम्। १-६, ८-१९, २१-३१, ३३-४१, ४३–५३ अनुष्टुभः, ७ भुरिग्, २० विराड्, ३३ उष्णिग्, बृहती गर्भा, ४२ बृहतीगर्भा। त्रिपञ्चाशदृचं सूक्तम्॥
इस भाष्य को एडिट करें