अथर्ववेद - काण्ड 12/ सूक्त 4/ मन्त्र 45
नम॑स्ते अस्तु नारदानु॒ष्ठु वि॒दुषे॑ व॒शा। क॑त॒मासां॑ भी॒मत॑मा॒ यामद॑त्त्वा परा॒भवे॑त् ॥
स्वर सहित पद पाठनम॑: । ते॒ । अ॒स्तु॒ । ना॒र॒द॒ । अ॒नु॒ष्ठु । वि॒दुषे॑ । व॒शा । क॒त॒मा । आ॒सा॒म्। भी॒मऽत॑मा । याम् । अद॑त्वा । प॒रा॒ऽभवे॑त् ॥४.४५॥
स्वर रहित मन्त्र
नमस्ते अस्तु नारदानुष्ठु विदुषे वशा। कतमासां भीमतमा यामदत्त्वा पराभवेत् ॥
स्वर रहित पद पाठनम: । ते । अस्तु । नारद । अनुष्ठु । विदुषे । वशा । कतमा । आसाम्। भीमऽतमा । याम् । अदत्वा । पराऽभवेत् ॥४.४५॥
अथर्ववेद - काण्ड » 12; सूक्त » 4; मन्त्र » 45
विषय - ‘वशा’ शक्ति का वर्णन।
भावार्थ -
हे (नारद) नारद ! (ते नमः अस्तु) तुझे नमस्कार हो। और (अनुष्ठु) तत्काल ही (विदुषे) वशा को जाने लेने वाले विद्वान को (वशा) ‘वशा’ प्राप्त होनी चाहिये। अच्छा अब यह कहो कि (आसाम) इन उपरोक्त विलिप्ति, सूतवशा और वशा इन तीनों में से (कतमा) कौनसी (भीमतमा) सब से अधिक भयप्रद है (याम्) जिस को (अदत्वा) बिना दिये स्वामी (पराभवेत्) पराभव या अपमान या कष्ट और दरिद्रता को प्राप्त हो जा सकता है।
टिप्पणी -
(प्र०) ‘तेस्तु’ (द्वि०) ‘वशाम्’ इति पैप्प० सं०।
ऋषि | देवता | छन्द | स्वर - कश्यप ऋषिः। मन्त्रोक्ता वशा देवता। वशा सूक्तम्। १-६, ८-१९, २१-३१, ३३-४१, ४३–५३ अनुष्टुभः, ७ भुरिग्, २० विराड्, ३३ उष्णिग्, बृहती गर्भा, ४२ बृहतीगर्भा। त्रिपञ्चाशदृचं सूक्तम्॥
इस भाष्य को एडिट करें