अथर्ववेद - काण्ड 12/ सूक्त 4/ मन्त्र 51
ये व॒शाया॒ अदा॑नाय॒ वद॑न्ति परिरा॒पिणः॑। इन्द्र॑स्य म॒न्यवे॑ जा॒ल्मा आ वृ॑श्चन्ते॒ अचि॑त्त्या ॥
स्वर सहित पद पाठये । व॒शाया॑: । अदा॑नाय । वद॑न्ति । प॒रि॒ऽरा॒पिण॑: । इन्द्र॑स्य । म॒न्यवे॑ । जा॒ल्मा: । आ । वृ॒श्च॒न्ते॒ । अचि॑त्त्या ॥४.५१॥
स्वर रहित मन्त्र
ये वशाया अदानाय वदन्ति परिरापिणः। इन्द्रस्य मन्यवे जाल्मा आ वृश्चन्ते अचित्त्या ॥
स्वर रहित पद पाठये । वशाया: । अदानाय । वदन्ति । परिऽरापिण: । इन्द्रस्य । मन्यवे । जाल्मा: । आ । वृश्चन्ते । अचित्त्या ॥४.५१॥
अथर्ववेद - काण्ड » 12; सूक्त » 4; मन्त्र » 51
विषय - ‘वशा’ शक्ति का वर्णन।
भावार्थ -
(ये) जो (परिरापिणः) बकवादी, बुरी सलाह देने वाले लोग (वशायाः) वशा को (अदानाय) दान न करने के लिये (वदन्ति) कहा करते हैं वे (जाल्माः) दुष्ट पुरुष (अचित्या) अपने अज्ञान या दुष्टचित्तता के कारण (इन्द्रस्य मन्यवे) इन्द के मन्यु के द्वारा (आ वृश्चन्ते) विनष्ट हो जाते हैं।
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - कश्यप ऋषिः। मन्त्रोक्ता वशा देवता। वशा सूक्तम्। १-६, ८-१९, २१-३१, ३३-४१, ४३–५३ अनुष्टुभः, ७ भुरिग्, २० विराड्, ३३ उष्णिग्, बृहती गर्भा, ४२ बृहतीगर्भा। त्रिपञ्चाशदृचं सूक्तम्॥
इस भाष्य को एडिट करें