अथर्ववेद - काण्ड 12/ सूक्त 4/ मन्त्र 3
कू॒टया॑स्य॒ सं शी॑र्यन्ते श्लो॒णया॑ का॒टम॑र्दति। ब॒ण्डया॑ दह्यन्ते गृ॒हाः का॒णया॑ दीयते॒ स्वम् ॥
स्वर सहित पद पाठकू॒टया॑ । अ॒स्य॒ । सम् । शी॒र्य॒न्ते॒ । श्लो॒णया॑ । का॒टम् । अ॒र्द॒ति॒ । ब॒ण्डया॑ । द॒ह्य॒न्ते॒ । गृ॒हा: । का॒णया॑ । दी॒य॒ते॒ । स्वम् ॥४.३॥
स्वर रहित मन्त्र
कूटयास्य सं शीर्यन्ते श्लोणया काटमर्दति। बण्डया दह्यन्ते गृहाः काणया दीयते स्वम् ॥
स्वर रहित पद पाठकूटया । अस्य । सम् । शीर्यन्ते । श्लोणया । काटम् । अर्दति । बण्डया । दह्यन्ते । गृहा: । काणया । दीयते । स्वम् ॥४.३॥
अथर्ववेद - काण्ड » 12; सूक्त » 4; मन्त्र » 3
विषय - ‘वशा’ शक्ति का वर्णन।
भावार्थ -
(कूटया) कूट = मिथ्या रूप वाली, बिना सींग की ‘वशा’ से पुरुष के (सं शीर्यन्ते) सब घर और घरबार के लोग चकनाचूर हो जाते हैं। (श्लोणया) लंगड़ी लूली, टूटी फूटी, बिना चरण की अधकचरी से वह देनेवाला स्वयं (काटम्) गढ़े में (अर्दति) गिराता है। (बण्डया) कटी फटी, अंगहीन वाणी से (गृहाः दह्यन्ते) घर जल जाते हैं (काण्या) चक्षुहीन ‘गौ’ अर्थात् निरुक्त व्याकरणादि व्याख्या के बिना वेदवाणी के उपदेश देने से उसका (स्वम्* दीयते) अपना ही धन नष्ट हो जाता है।
टिप्पणी -
* ‘काणया। आ। दीयते’ इति ह्विटनिकामितः पदपाठः। ‘काणया जीयते’ इति पैप्प० सं०।
ऋषि | देवता | छन्द | स्वर - कश्यप ऋषिः। मन्त्रोक्ता वशा देवता। वशा सूक्तम्। १-६, ८-१९, २१-३१, ३३-४१, ४३–५३ अनुष्टुभः, ७ भुरिग्, २० विराड्, ३३ उष्णिग्, बृहती गर्भा, ४२ बृहतीगर्भा। त्रिपञ्चाशदृचं सूक्तम्॥
इस भाष्य को एडिट करें