Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 12/ सूक्त 4/ मन्त्र 18
    सूक्त - कश्यपः देवता - वशा छन्दः - अनुष्टुप् सूक्तम् - वशा गौ सूक्त

    यो अ॑स्या॒ ऊधो॒ न वे॒दाथो॑ अस्या॒ स्तना॑नु॒त। उ॒भये॑नै॒वास्मै॑ दुहे॒ दातुं॒ चेदश॑कद्व॒शाम् ॥

    स्वर सहित पद पाठ

    य: । अ॒स्या॒: । ऊध॑: । न । वेद॑ । अथो॒ इति॑ । अ॒स्या॒: । स्तना॑न् । उ॒त । उ॒भये॑न । ए॒व । अ॒स्मै॒ । दु॒हे॒ । दातु॑म् । च॒ । इत् । अश॑कत् । व॒शाम् ॥४.१८॥


    स्वर रहित मन्त्र

    यो अस्या ऊधो न वेदाथो अस्या स्तनानुत। उभयेनैवास्मै दुहे दातुं चेदशकद्वशाम् ॥

    स्वर रहित पद पाठ

    य: । अस्या: । ऊध: । न । वेद । अथो इति । अस्या: । स्तनान् । उत । उभयेन । एव । अस्मै । दुहे । दातुम् । च । इत् । अशकत् । वशाम् ॥४.१८॥

    अथर्ववेद - काण्ड » 12; सूक्त » 4; मन्त्र » 18

    भावार्थ -
    (यः) जो गौ का स्वामी (अस्याः) उसके (ऊधः) ऊधस, थान को (अथो उत) और (अस्याः स्तनान्) इसके स्तनों को भी (न वेद) नहीं जानता (चेत्) यदि वह (दातुम्) दान करने में (अशकद्) समर्थ है तो वह (उभयेन एव) थान और स्तन दोनों से (अस्मै) अपने स्वामी को (दुहे) दुग्ध प्रदान करती है।

    ऋषि | देवता | छन्द | स्वर - कश्यप ऋषिः। मन्त्रोक्ता वशा देवता। वशा सूक्तम्। १-६, ८-१९, २१-३१, ३३-४१, ४३–५३ अनुष्टुभः, ७ भुरिग्, २० विराड्, ३३ उष्णिग्, बृहती गर्भा, ४२ बृहतीगर्भा। त्रिपञ्चाशदृचं सूक्तम्॥

    इस भाष्य को एडिट करें
    Top