अथर्ववेद - काण्ड 18/ सूक्त 2/ मन्त्र 24
सूक्त - यम, मन्त्रोक्त
देवता - त्रिपदा समविषमार्षी गायत्री
छन्दः - अथर्वा
सूक्तम् - पितृमेध सूक्त
मा ते॒ मनो॒मासो॒र्माङ्गा॑नां॒ मा रस॑स्य ते। मा ते॑ हास्त त॒न्वः किं च॒नेह ॥
स्वर सहित पद पाठमा । ते॒ । मन॑: । मा । असो॑: । मा । अङ्गा॑नाम् । मा । रस॑स्य । ते॒ । मा । ते॒ । हा॒स्त॒ । त॒न्व᳡: । किम् । च॒न । इ॒ह ॥२.२४॥
स्वर रहित मन्त्र
मा ते मनोमासोर्माङ्गानां मा रसस्य ते। मा ते हास्त तन्वः किं चनेह ॥
स्वर रहित पद पाठमा । ते । मन: । मा । असो: । मा । अङ्गानाम् । मा । रसस्य । ते । मा । ते । हास्त । तन्व: । किम् । चन । इह ॥२.२४॥
अथर्ववेद - काण्ड » 18; सूक्त » 2; मन्त्र » 24
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - २४−(मा) निषेधे (ते) तव (मनः) चित्तम् (मा) (असोः) प्राणस्य (मा) (अङ्गानाम्) अवयवानाम् (मा) (रसस्य) वीर्यस्य (ते) (मा हास्त) ओहाङ् गतौ-लुङ्।मा गच्छेत् (ते) (तन्वः) शरीरस्य (किं चन) किमपि (इह) अत्र। अस्माकं मध्यात् ॥
इस भाष्य को एडिट करें