Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 18/ सूक्त 2/ मन्त्र 4
    सूक्त - अग्नि देवता - जगती छन्दः - अथर्वा सूक्तम् - पितृमेध सूक्त

    मैन॑मग्ने॒ विद॑हो॒ माभि॑ शूशुचो॒ मास्य॒ त्वचं॑ चिक्षिपो॒ मा शरी॑रम्। शृ॒तं य॒दा कर॑सिजातवे॒दोऽथे॑मेनं॒ प्र हि॑णुतात्पि॒तॄँरुप॑ ॥

    स्वर सहित पद पाठ

    मा । ए॒न॒म् । अ॒ग्ने॒ । वि । द॒ह॒: । मा । अ॒भि । शू॒शु॒च॒:। मा । अ॒स्य॒ । त्वच॑म् । चि॒क्षि॒प॒: । मा । शरी॑रम् । शृ॒तम् । य॒दा । कर॑सि । जा॒त॒ऽवे॒द॒: । अथ॑ । ई॒म् । ए॒न॒म् । प्र । हि॒नु॒ता॒त् । पि॒तॄन् । उप॑ ॥१.४॥


    स्वर रहित मन्त्र

    मैनमग्ने विदहो माभि शूशुचो मास्य त्वचं चिक्षिपो मा शरीरम्। शृतं यदा करसिजातवेदोऽथेमेनं प्र हिणुतात्पितॄँरुप ॥

    स्वर रहित पद पाठ

    मा । एनम् । अग्ने । वि । दह: । मा । अभि । शूशुच:। मा । अस्य । त्वचम् । चिक्षिप: । मा । शरीरम् । शृतम् । यदा । करसि । जातऽवेद: । अथ । ईम् । एनम् । प्र । हिनुतात् । पितॄन् । उप ॥१.४॥

    अथर्ववेद - काण्ड » 18; सूक्त » 2; मन्त्र » 4

    टिप्पणीः - ४−(एनम्) ब्रह्मचारिणम् (अग्ने) हेविद्वन् आचार्य (वि) विपरीतभावेन (मा दहः) दहनं मा कुरु। कष्टं मा देहि (अभि) (मा शूशुचः) शुच शोके-णिचि लुङ्। शोकयुक्तं मा कुरु (अस्य) ब्रह्मचारिणः (त्वचम्) (मा चिक्षिपः) क्षिप प्रेरणे-णिचि लुङ्। मा विकिर (मा) निषेधे (शरीरम्) (शृतम्) श्रा पाके-क्त। शृतं पाके। पा० ६।१।२७। इति शृभावः। परिपक्वम्।दृढज्ञानयुक्तम् (यदा) (करसि) लेटि रूपम्। त्वं कुर्याः (जातवेदः) हेप्रसिद्धप्रज्ञ (अथ) अनन्तरम् (ईम्) एव (एनम्) ब्रह्मचारिणम् (प्र) प्रकर्षेण (हिनुतात्) त्वंहिनु। प्रेरय (पितॄन्) पालकान् पुरुषान् (उप) प्रति ॥

    इस भाष्य को एडिट करें
    Top