अथर्ववेद - काण्ड 18/ सूक्त 2/ मन्त्र 51
सूक्त - यम, मन्त्रोक्त
देवता - अनुष्टुप्
छन्दः - अथर्वा
सूक्तम् - पितृमेध सूक्त
इ॒दमिद्वा उ॒नाप॑रं ज॒रस्य॒न्यदि॒तोऽप॑रम्। जा॒या पति॑मिव॒ वास॑सा॒भ्येनं भूम ऊर्णुहि॥
स्वर सहित पद पाठइ॒दम् । इत् । वै । ऊं॒ इति॑ । न । अप॑रम् । ज॒रसि॑ । अ॒न्यत् । इ॒त: । अप॑रम् । जा॒या । पति॑म्ऽइव । वास॑सा । अ॒भि । ए॒न॒म् । भू॒मे॒ । ऊ॒र्णु॒हि॒ ॥२.५१॥
स्वर रहित मन्त्र
इदमिद्वा उनापरं जरस्यन्यदितोऽपरम्। जाया पतिमिव वाससाभ्येनं भूम ऊर्णुहि॥
स्वर रहित पद पाठइदम् । इत् । वै । ऊं इति । न । अपरम् । जरसि । अन्यत् । इत: । अपरम् । जाया । पतिम्ऽइव । वाससा । अभि । एनम् । भूमे । ऊर्णुहि ॥२.५१॥
अथर्ववेद - काण्ड » 18; सूक्त » 2; मन्त्र » 51
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - ५१−(अपरम् अपरम्)अभ्यासे भूयांसमर्थं मन्यन्ते-निरु० १०।४२। अन्यत् किंचिदपि (जरसि) जॄस्तुतौ-असुन्। जरतिरर्चतिकर्मा-निघ० ३।१४। स्तुतौ (अन्यत्) (इतः) अस्मात्परब्रह्मणः (जाया) सुखोत्पादिका पत्नी (पतिम्) भर्तारम् (इव) यथा-अन्यत्पूर्ववत्-म० ५० ॥
इस भाष्य को एडिट करें