Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 18/ सूक्त 2/ मन्त्र 58
    सूक्त - यम, मन्त्रोक्त देवता - त्रिष्टुप् छन्दः - अथर्वा सूक्तम् - पितृमेध सूक्त

    अ॒ग्नेर्वर्म॒परि॒ गोभि॑र्व्ययस्व॒ सं प्रोर्णु॑ष्व॒ मेद॑सा॒ पीव॑सा च। नेत्त्वा॑धृ॒ष्णुर्हर॑सा॒ जर्हृ॑षाणो द॒धृग्वि॑ध॒क्षन्प॑री॒ङ्खया॑तै ॥

    स्वर सहित पद पाठ

    अ॒ग्ने: । वर्म॑ । परि॑ । गोभि॑: । व्य॒य॒स्व॒ । सम् । प्र । ऊ॒र्णु॒ष्व॒ । मेद॑सा । पीव॑सा । च॒ । न । इत् । त्वा॒ । धृ॒ष्णु: । हर॑सा । जर्हृ॑षाण: । द॒धृक् । वि॒ऽध॒क्षन् । प॒रि॒ऽई॒ङ्ख्या॑तै ॥२.५८॥


    स्वर रहित मन्त्र

    अग्नेर्वर्मपरि गोभिर्व्ययस्व सं प्रोर्णुष्व मेदसा पीवसा च। नेत्त्वाधृष्णुर्हरसा जर्हृषाणो दधृग्विधक्षन्परीङ्खयातै ॥

    स्वर रहित पद पाठ

    अग्ने: । वर्म । परि । गोभि: । व्ययस्व । सम् । प्र । ऊर्णुष्व । मेदसा । पीवसा । च । न । इत् । त्वा । धृष्णु: । हरसा । जर्हृषाण: । दधृक् । विऽधक्षन् । परिऽईङ्ख्यातै ॥२.५८॥

    अथर्ववेद - काण्ड » 18; सूक्त » 2; मन्त्र » 58

    टिप्पणीः - ५८−(अग्नेः) ज्ञानमयस्य परमात्मनः (वर्म) कवचरूपमाश्रयम् (परि)सर्वतः (गोभिः) वेदवाग्भिः (व्ययस्व) व्येञ्, संवरणे। संवृणु (सम्) सम्यक् (प्र)प्रकर्षेण (ऊर्णुष्व) आच्छादय (मेदसा) मेदृ मेधायाम्-असुन्। मेधया। ज्ञानेन (पीवसा) पीव स्थौल्ये-असुन्। वृद्ध्या (च) (न इत्) नो चेत् (त्वा) (धृष्णुः)धर्षकः। अविभविता (हरसा) स्वतेजसा (जर्हृषाणः) अत्यन्तं हृष्यन् (दधृक्)ऋत्विग्दधृक्स्रग्०। पा० ३।२।५९। धृष्णोतेः क्विन् द्वित्वमन्तोदात्तत्वं च।धृष्टः। प्रगल्भः (विधक्षन्) विविधं दग्धुं तापयितुमिच्छन् (परीङ्खयातै) ईखिगतौ-लेट्। ईङ्खत इति गतिकर्मा-निघ० २।१४। सर्वथा चालयेत् ॥

    इस भाष्य को एडिट करें
    Top