अथर्ववेद - काण्ड 12/ सूक्त 4/ मन्त्र 22
यद॒न्ये श॒तं याचे॑युर्ब्राह्म॒णा गोप॑तिं व॒शाम्। अथै॑नां दे॒वा अ॑ब्रुवन्ने॒वं ह॑ वि॒दुषो॑ व॒शा ॥
स्वर सहित पद पाठयत् । अ॒न्ये । श॒तम् । याचे॑यु: । ब्रा॒ह्म॒णा: । गोऽप॑तिम् । व॒शाम् । अथ॑ । ए॒ना॒म् । दे॒वा: । अ॒ब्रु॒व॒न् । ए॒वम् । ह॒ । वि॒दुष॑: । व॒शा॥४.२२॥
स्वर रहित मन्त्र
यदन्ये शतं याचेयुर्ब्राह्मणा गोपतिं वशाम्। अथैनां देवा अब्रुवन्नेवं ह विदुषो वशा ॥
स्वर रहित पद पाठयत् । अन्ये । शतम् । याचेयु: । ब्राह्मणा: । गोऽपतिम् । वशाम् । अथ । एनाम् । देवा: । अब्रुवन् । एवम् । ह । विदुष: । वशा॥४.२२॥
अथर्ववेद - काण्ड » 12; सूक्त » 4; मन्त्र » 22
विषय - 'वशा' किसकी?
पदार्थ -
१. (गोपतौ) = वेदवाणी के स्वामी को चाहिए कि बड़ी उत्तमता से औरों के लिए इस वेदवाणी को देनेवाला बने। सब लोग इससे वेदवाणी को प्राप्त करना चाहें। (यत्) = जब (अन्ये) = दूसरे (शतं ब्राह्मणा:) = सैकड़ों ब्रह्म [वेदज्ञान] की प्राप्ति के इच्छुक पुरुष (एनां गोपतिम्) = इस गोपति से (वशां याचेयु:) = कमनीय वेदवाणी की याचना करें, (अथ) = अब (देवा: अब्रुवन्) = सब देववृत्ति के पुरुष कहते हैं कि (एवं ह) = ऐसा करने पर ही (विदुषः वशा) = इस जानी की यह कमनीय वेदवाणी होती है।
भावार्थ -
वेदवाणी का वास्तविक स्वामी बही बनता है जो मधुरता से इसके ज्ञान को औरों के लिए देनेवाला बनता है।
इस भाष्य को एडिट करें