अथर्ववेद - काण्ड 12/ सूक्त 4/ मन्त्र 28
यो अ॑स्या॒ ऋच॑ उप॒श्रुत्याथ॒ गोष्वची॑चरत्। आयु॑श्च॒ तस्य॒ भूतिं॑ च दे॒वा वृ॑श्चन्ति हीडि॒ताः ॥
स्वर सहित पद पाठय: । अ॒स्या॒: । ऋच॑: । उ॒प॒ऽश्रुत्य॑ । अथ॑ । गोषु॑ । अची॑चरत् । आयु॑: । च॒ । तस्य॑ । भूति॑म् । च॒ । दे॒वा: । वृ॒श्च॒न्ति॒ । ही॒डि॒ता: ॥४.२८॥
स्वर रहित मन्त्र
यो अस्या ऋच उपश्रुत्याथ गोष्वचीचरत्। आयुश्च तस्य भूतिं च देवा वृश्चन्ति हीडिताः ॥
स्वर रहित पद पाठय: । अस्या: । ऋच: । उपऽश्रुत्य । अथ । गोषु । अचीचरत् । आयु: । च । तस्य । भूतिम् । च । देवा: । वृश्चन्ति । हीडिता: ॥४.२८॥
अथर्ववेद - काण्ड » 12; सूक्त » 4; मन्त्र » 28
विषय - आयुः च, भूतिं च
पदार्थ -
१. (यः) = जो (अस्या:) = इस वशा [वेदवाणी] की (ऋचः) = ऋचाओं को (उपश्रुत्य) = आचार्य के समीप सुनकर (अथ) = भी (गोषु अचीचरत्) = इन्द्रियों के विषय में कुटिल गतिवाला होता है-वेद पढ़कर भी विषयासक्त हो जाता है, तो (देवा:) = पृथिवी, जल, तेज, वायु व आकाश आदि देव (हीडिता:) = क्रुद्ध हुए-हुए (तस्य) = उस विषयासक्त पुरुष के (आयुः च भूतिम् च) = आयु और ऐश्वर्य को (वृश्चन्ति) = छिन्न कर डालते हैं। २. वेद पढ़कर भी विषयासक्ति मनुष्य को 'रावण' बना देती है। यह रावण ऐश्वर्य व आयु से भ्रष्ट हो जाता है।
भावार्थ -
वेदाध्ययन के बाद भी यदि एक व्यक्ति विषय-प्रवण हो जाता है, तो वह अपने आयुष्य व ऐश्वर्य को नष्ट कर बैठता है।
इस भाष्य को एडिट करें