अथर्ववेद - काण्ड 12/ सूक्त 4/ मन्त्र 40
प्रि॒यं प॑शू॒नां भ॑वति॒ यद्ब्र॒ह्मभ्यः॑ प्रदी॒यते॑। अथो॑ व॒शाया॒स्तत्प्रि॒यं यद्दे॑व॒त्रा ह॒विः स्यात् ॥
स्वर सहित पद पाठप्रि॒यम् । प॒शू॒नाम् । भ॒व॒ति॒ । यत् । ब्र॒ह्मऽभ्य॑: । प्र॒ऽदी॒यते॑ । अथो॒ इति॑ । व॒शाया॑: । तत् । प्रि॒यम् । यत् । दे॒व॒ऽत्रा । ह॒वि: । स्यात् ॥४.४०॥
स्वर रहित मन्त्र
प्रियं पशूनां भवति यद्ब्रह्मभ्यः प्रदीयते। अथो वशायास्तत्प्रियं यद्देवत्रा हविः स्यात् ॥
स्वर रहित पद पाठप्रियम् । पशूनाम् । भवति । यत् । ब्रह्मऽभ्य: । प्रऽदीयते । अथो इति । वशाया: । तत् । प्रियम् । यत् । देवऽत्रा । हवि: । स्यात् ॥४.४०॥
अथर्ववेद - काण्ड » 12; सूक्त » 4; मन्त्र » 40
विषय - वेदवाणी के प्रसार से सर्वहित-सिद्धि
पदार्थ -
१. (यत्) = जब यह वेदवाणी (ब्रह्मभ्यः प्रदीयते) = ब्रह्मज्ञान के इच्छुकों के लिए दी जाती है, तब यह (प्रियं पशूनां भवति) = सब प्राणियों का प्रिय [हित] होता है, अर्थात् ज्ञान-प्रसार से सबका भला ही होता है। अथो-और वस्तुत: (वशायाः तत् प्रियम्) = इस वेदवाणी को भी यह बड़ा प्रिय है (यत्) = कि (देवत्रा) = देववृत्ति के व्यक्तियों में (हविः स्यात्) = [हु दाने] उसका दान हो।
भावार्थ -
वेदवाणी के प्रसार से सबका हित होता है। वेदवाणी को भी यह प्रिय है कि उसे देववृत्ति के व्यक्तियों में दिया जाए।
इस भाष्य को एडिट करें