Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 18/ सूक्त 3/ मन्त्र 1
    सूक्त - यम, मन्त्रोक्त देवता - त्रिष्टुप् छन्दः - अथर्वा सूक्तम् - पितृमेध सूक्त

    इ॒यं नारी॑पतिलो॒कं वृ॑णा॒ना नि प॑द्यत॒ उप॑ त्वा मर्त्य॒ प्रेत॑म्। धर्मं॑पुरा॒णम॑नुपा॒लय॑न्ती॒ तस्यै॑ प्र॒जां द्रवि॑णं चे॒ह धे॑हि ॥

    स्वर सहित पद पाठ

    इ॒यम् । नारी॑ । प॒ति॒ऽलो॒कम् । वृ॒णा॒ना । नि । प॒द्य॒ते॒ । उप॑ । त्वा॒ । म॒र्त्य॒ । प्रऽइ॑तम् । धर्म॑म् । पु॒रा॒णम् । अ॒नु॒ऽपा॒लय॑न्ती । तस्यै॑ । प्र॒ऽजाम् । द्रवि॑णम् । च॒ । इ॒ह । धे॒हि॒ ॥३.१॥


    स्वर रहित मन्त्र

    इयं नारीपतिलोकं वृणाना नि पद्यत उप त्वा मर्त्य प्रेतम्। धर्मंपुराणमनुपालयन्ती तस्यै प्रजां द्रविणं चेह धेहि ॥

    स्वर रहित पद पाठ

    इयम् । नारी । पतिऽलोकम् । वृणाना । नि । पद्यते । उप । त्वा । मर्त्य । प्रऽइतम् । धर्मम् । पुराणम् । अनुऽपालयन्ती । तस्यै । प्रऽजाम् । द्रविणम् । च । इह । धेहि ॥३.१॥

    अथर्ववेद - काण्ड » 18; सूक्त » 3; मन्त्र » 1

    भाषार्थ -
    (प्रेतम्) मृतपति को (उप = उपपद्य) प्राप्त होकर (पतिलोकम्) पुनः पतिगृह को (वृणाना) चाहती हुई, और (पुराणं धर्मम्) वेदोक्त सनातन धर्म का (अनु पालयन्ती) पुनः पालन करती हुई (इयं नारी) यह विधवा स्त्री, नियोगविधि द्वारा (मर्त्य) हे जीवित पुरुष ! (त्वा) तुझे (नि पद्यते) प्राप्त होती है। (तस्यै) उस विधवा स्त्री के लिये, तू (इह) इस गृहस्थलोक में (प्रजाम्) प्रजोत्पादन (धेहि) कर। (च) और इस विधवा में (द्रविणम्) उत्तम धन वीर्य का (धेहि) आधान कर।

    इस भाष्य को एडिट करें
    Top