Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 18/ सूक्त 3/ मन्त्र 17
    सूक्त - यम, मन्त्रोक्त देवता - त्रिष्टुप् छन्दः - अथर्वा सूक्तम् - पितृमेध सूक्त

    क॒स्ये मृ॑जाना॒अति॑ यन्ति रि॒प्रमायु॒र्दधा॑नाः प्रत॒रं नवी॑यः। आ॒प्याय॑मानाः प्र॒जया॒धने॒नाध॑ स्याम सुर॒भयो॑ गृ॒हेषु॑ ॥

    स्वर सहित पद पाठ

    क॒स्यै । मृ॒जाना॑: । अति॑ । य॒न्ति॒ । रि॒प्रम् । आयु॑: । दधा॑ना : । प्र॒ऽत॒रम् । नवी॑य: । आ॒ऽप्याय॑माना: । प्र॒ऽजया॑ । धने॑न । अध॑ । स्या॒म॒ । सु॒र॒भय॑: । गृ॒हेषु॑ ॥३.१७॥


    स्वर रहित मन्त्र

    कस्ये मृजानाअति यन्ति रिप्रमायुर्दधानाः प्रतरं नवीयः। आप्यायमानाः प्रजयाधनेनाध स्याम सुरभयो गृहेषु ॥

    स्वर रहित पद पाठ

    कस्यै । मृजाना: । अति । यन्ति । रिप्रम् । आयु: । दधाना : । प्रऽतरम् । नवीय: । आऽप्यायमाना: । प्रऽजया । धनेन । अध । स्याम । सुरभय: । गृहेषु ॥३.१७॥

    अथर्ववेद - काण्ड » 18; सूक्त » 3; मन्त्र » 17

    भाषार्थ -
    (कस्ये) प्रजापतिरूप छाज में अपने आप को (मृजानाः) शुद्ध करते हुए उपासक, (रिप्रम्) पापमल का (अति यन्ति) अतिक्रमण कर जाते हैं, और (प्रतरम्) बिलकुल (नवीयः) पहिले से अधिक नवीन (आयुः) जीवन को (दधानाः) धारण कर लेते हैं। तथा (प्रजया) उत्कृष्ट सन्तानों द्वारा, और (धनेन) धन द्वारा (आप्यायमानाः) वृद्धि प्राप्त करते हुए वे कहते हैं कि "(अध) अब (गृहेषु) गृह-जीवनों में (सुरभयः) चम्बेली के पुष्पों की तरह सुगन्ध फैलानेवाले (स्याम) हम हो गए हैं।

    इस भाष्य को एडिट करें
    Top