Sidebar
अथर्ववेद - काण्ड 18/ सूक्त 3/ मन्त्र 48
सूक्त - यम, मन्त्रोक्त
देवता - त्रिष्टुप्
छन्दः - अथर्वा
सूक्तम् - पितृमेध सूक्त
ये स॒त्यासो॑हवि॒रदो॑ हवि॒ष्पा इन्द्रे॑ण दे॒वैः स॒रथं॑ तु॒रेण॑। आग्ने॑ याहिसुवि॒दत्रे॑भिर॒र्वाङ्परैः॒ पूर्वै॒रृषि॑भिर्घर्म॒सद्भिः॑ ॥
स्वर सहित पद पाठये । स॒त्यास॑: । ह॒वि॒:ऽअद॑: । ह॒वि॒:ऽपा: । इन्द्रे॑ण । दे॒वै: । स॒ऽरथ॑म् । तु॒रेण॑ । आ । अ॒ग्रे॒ । या॒हि॒ । सु॒ऽवि॒दत्रे॑भि: । अ॒र्वाङ् । परै॑: । पूर्वै॑: । ऋषि॑ऽभि: । घ॒र्म॒सत्ऽभि॑: ॥३.४८॥
स्वर रहित मन्त्र
ये सत्यासोहविरदो हविष्पा इन्द्रेण देवैः सरथं तुरेण। आग्ने याहिसुविदत्रेभिरर्वाङ्परैः पूर्वैरृषिभिर्घर्मसद्भिः ॥
स्वर रहित पद पाठये । सत्यास: । हवि:ऽअद: । हवि:ऽपा: । इन्द्रेण । देवै: । सऽरथम् । तुरेण । आ । अग्रे । याहि । सुऽविदत्रेभि: । अर्वाङ् । परै: । पूर्वै: । ऋषिऽभि: । घर्मसत्ऽभि: ॥३.४८॥
अथर्ववेद - काण्ड » 18; सूक्त » 3; मन्त्र » 48
भाषार्थ -
(सत्यासः) सत्य आचार-विचारवाले, (हविरदः) हविष्यान्नों के खानेवाले, (हविष्पाः) हविष्य रसों के पीनेवाले (ये) जो पितर (तुरेण) शीघ्र कार्यकारी (इन्द्रेण) सम्राट् के साथ, तथा (देवैः) देवकोटि के राज्याधिकारियों के साथ (सरथम्) एक रथ में बैठ कर जाते-आते हैं, उन (सुविदत्रेभिः) सुविज्ञ (परैः) उत्कृष्ट (पूर्वैः) सद्गुणों में परिपूर्ण (घर्मसद्भिः) तपोनिष्ठ (ऋषिभिः) ऋषियों के साथ (अग्ने) हे उनके अग्रणी नेता ! (अर्वाङ्) आप हम गृहस्थों की ओर (आ याहि) आया कीजिये।
टिप्पणी -
[इन्द्रः= सम्राट् (यजु० ४।३७)। देवैः = राज्याधिकारीवर्ग देवकोटि का होना चाहिये, आसुर वा राक्षसकोटि का नहीं।]