Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 18/ सूक्त 3/ मन्त्र 15
    सूक्त - यम, मन्त्रोक्त देवता - त्रिष्टुप् छन्दः - अथर्वा सूक्तम् - पितृमेध सूक्त

    कण्वः॑क॒क्षीवा॑न्पुरुमी॒ढो अ॒गस्त्यः॑ श्या॒वाश्वः॒ सोभ॑र्यर्च॒नानाः॑।वि॒श्वामि॑त्रो॒ऽयं ज॒मद॑ग्नि॒रत्रि॒रव॑न्तु नः क॒श्यपो॑ वा॒मदे॑वः ॥

    स्वर सहित पद पाठ

    कण्व॑: । क॒क्षीवा॑न् । पु॒रु॒ऽमी॒ढ: । अ॒गस्त्य॑: । श्या॒वऽअ॑श्व: । सोभ॑री । अ॒र्च॒नाना॑:। वि॒श्वामि॑त्र: । अ॒यम् । ज॒मत्ऽअ॑ग्नि: । अ॑त्रि: । अव॑न्तु । न॒: । क॒श्यप॑:। वा॒मऽदे॑व: ॥३.१५॥


    स्वर रहित मन्त्र

    कण्वःकक्षीवान्पुरुमीढो अगस्त्यः श्यावाश्वः सोभर्यर्चनानाः।विश्वामित्रोऽयं जमदग्निरत्रिरवन्तु नः कश्यपो वामदेवः ॥

    स्वर रहित पद पाठ

    कण्व: । कक्षीवान् । पुरुऽमीढ: । अगस्त्य: । श्यावऽअश्व: । सोभरी । अर्चनाना:। विश्वामित्र: । अयम् । जमत्ऽअग्नि: । अत्रि: । अवन्तु । न: । कश्यप:। वामऽदेव: ॥३.१५॥

    अथर्ववेद - काण्ड » 18; सूक्त » 3; मन्त्र » 15

    भाषार्थ -
    कण्व, कक्षीवान, पुरुमीढ, अगस्त्य, श्यावाश्व, सोभरि, अर्चनानाः, विश्वामित्र, जमदग्नि, अत्रि, कश्यप, वामदेव (नः) हमारी (अवन्तु) रक्षा करें। हे विश्वामित्र, हे जमदग्नि, हे वसिष्ठ, हे भरद्वाज, हे गोतम, हे वामदेव, (सुसंशासः पितरः) हे सुप्रशस्त पितरो! आप सब (नः) हमें (मृडत) सुखी कीजिये। (अत्रिः) अत्रि ने (नमोभिः) हमारी नम्रताओं के कारण, (नः) हमारी (शर्दिः) विशीर्णता को, हमारे विनाश को (अग्रभीत्) रोक दिया है। [शर्दिः=शर्दिम् (विभक्ति-विपरिणाम)।]

    इस भाष्य को एडिट करें
    Top