Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 18/ सूक्त 3/ मन्त्र 58
    सूक्त - यम, मन्त्रोक्त देवता - विराट् त्रिष्टुप् छन्दः - अथर्वा सूक्तम् - पितृमेध सूक्त

    सं ग॑च्छस्वपि॒तृभिः॒ सं य॒मेने॑ष्टापू॒र्तेन॑ पर॒मे व्योमन्। हि॒त्वाव॒द्यंपुन॒रस्त॒मेहि॒ सं ग॑च्छतां त॒न्वा सु॒वर्चाः॑ ॥

    स्वर सहित पद पाठ

    सम् । ग॒च्छ॒स्व॒ । पि॒तृऽभि॑: । सम् । य॒मेन॑ । इ॒ष्टापू॒र्तेन॑ । प॒र॒मे । विऽओ॑मन् । हि॒त्वा । अ॒व॒द्यम् । पुन॑: । अस्त॑म् । आ । इ॒हि॒ । सम् । ग॒च्छ॒ता॒म् । त॒न्वा॑ । सु॒ऽवर्चा॑: ॥५.५८॥


    स्वर रहित मन्त्र

    सं गच्छस्वपितृभिः सं यमेनेष्टापूर्तेन परमे व्योमन्। हित्वावद्यंपुनरस्तमेहि सं गच्छतां तन्वा सुवर्चाः ॥

    स्वर रहित पद पाठ

    सम् । गच्छस्व । पितृऽभि: । सम् । यमेन । इष्टापूर्तेन । परमे । विऽओमन् । हित्वा । अवद्यम् । पुन: । अस्तम् । आ । इहि । सम् । गच्छताम् । तन्वा । सुऽवर्चा: ॥५.५८॥

    अथर्ववेद - काण्ड » 18; सूक्त » 3; मन्त्र » 58

    भाषार्थ -
    हे जीवात्मन् ! (परमे व्योमन्) मृत्यु के पश्चात् परम-रक्षक परमेश्वर के आश्रय में रहता हुआ तू (अवद्यम्) मनुष्येतर प्राणियों में कर्मानुसार जन्म लेकर, और इस प्रकार किये निन्दनीय कर्मों के फलभोग द्वारा उन कर्मवासनाओं को (हित्वा) त्याग करके (पुनः) फिर (अस्तम्) गृहजीवन को (एहि) प्राप्त कर। और (तन्वा) मानुष-शरीर से (सं गच्छताम्) संगत हो, तथा (सुवर्चाः) उत्तम वर्चस्वी बन; और (पितृभिः) माता-पिता आदि के साथ (सं गच्छस्व) संगत हो; (यमेन) यमनियमों का पालन करानेवाले आचार्य के साथ, तथा (इष्टापूर्तेन) यज्ञयागादि और परोपकार के कर्मों के (सम) साथ संगत हो।

    इस भाष्य को एडिट करें
    Top