Sidebar
अथर्ववेद - काण्ड 18/ सूक्त 3/ मन्त्र 66
सूक्त - यम, मन्त्रोक्त
देवता - अनुष्टुप्
छन्दः - अथर्वा
सूक्तम् - पितृमेध सूक्त
नाके॑सुप॒र्णमुप॒ यत्पत॑न्तं॒ हृ॒दा वेन॑न्तो अ॒भ्यच॑क्षत त्वा। हिर॑ण्यपक्षं॒वरु॑णस्य दू॒तं य॒मस्य॒ योनौ॑ शकु॒नं भु॑र॒ण्युम् ॥
स्वर सहित पद पाठनाके॑ । सु॒ऽप॒र्णम् । उप॑ । यत् । पत॑न्तम् । हृ॒दा । वेन॑न्त: । अ॒भि॒ऽअच॑क्षत । त्वा॒ । हिर॑ण्यऽयक्षम् । वरु॑णस्य । दू॒तम । य॒मस्य॑ । योनौ॑ । श॒कु॒नम् । भु॒र॒ण्यम् ॥३.६६॥
स्वर रहित मन्त्र
नाकेसुपर्णमुप यत्पतन्तं हृदा वेनन्तो अभ्यचक्षत त्वा। हिरण्यपक्षंवरुणस्य दूतं यमस्य योनौ शकुनं भुरण्युम् ॥
स्वर रहित पद पाठनाके । सुऽपर्णम् । उप । यत् । पतन्तम् । हृदा । वेनन्त: । अभिऽअचक्षत । त्वा । हिरण्यऽयक्षम् । वरुणस्य । दूतम । यमस्य । योनौ । शकुनम् । भुरण्यम् ॥३.६६॥
अथर्ववेद - काण्ड » 18; सूक्त » 3; मन्त्र » 66
भाषार्थ -
(नाके) द्युलोक में (उप पतन्तम्) उपस्थित, (सुपर्णम्) सुपतनशील रश्मियों वाले, (हिरण्यपक्षम्) सुवर्णघटित रश्मिरूप पंखों वाले, (वरुणस्य) जलाधिदेव के (दूतम्) दूतरूप, (यमस्य) नियन्ता परमेश्वर के (योनौ) गर्भ में स्थित, (शकुनम्) शक्तिशाली, (भुरण्युम्) भरण-पोषण करने वाले सूर्य को (यत्) जैसे लोग (अभ्यचक्षत) चक्षु द्वारा साक्षात् करते हैं, वैसे हे परमेश्वर! (नाके) सांसारिक सुखों और सुखाभावों से रहित निज आनन्द रसरूप में वर्तमान (त्वा) आप को (वेनन्तः) आप की कामना करने वाले आप के उपासक (हृदा) हृदय की चक्षु द्वारा (अभ्यचक्षत) साक्षात् करते हैं।
टिप्पणी -
[सुपर्णम्=सुपतना आदित्यरश्मयः, तद्वन्तम् (अर्शाद्यच्) सूर्यम्। वरुणस्य दूतम् = वरुणः अपामधिपतिः तस्य दूतः, जलाकर्षणतद्वर्षणकर्मणि प्रयुक्तः सूर्यः। नाकः = द्यौः (नि० २।४।१४)। ताकः= कं सुखं तत्प्रतिषिद्धं (सुखाभावः), तत् प्रतिषिध्येत (निर० २।४।१४)। भुरण्युम् = भृञ् धारणपोषणयोः।]