Sidebar
अथर्ववेद - काण्ड 18/ सूक्त 3/ मन्त्र 47
सूक्त - यम, मन्त्रोक्त
देवता - भुरिक् त्रिष्टुप्
छन्दः - अथर्वा
सूक्तम् - पितृमेध सूक्त
येता॑तृ॒षुर्दे॑व॒त्रा जेह॑माना होत्रा॒विदः॒ स्तोम॑तष्टासो अ॒र्कैः। आग्ने॑ याहिस॒हस्रं॑ देवव॒न्दैः स॒त्यैः क॒विभि॒रृषि॑भिर्घर्म॒सद्भिः॑ ॥
स्वर सहित पद पाठये । त॒तृ॒षु: । दे॒व॒ऽत्रा । जेह॑माना: । हो॒त्रा॒ऽविद॑: । स्तोम॑ऽतष्टास: । अ॒कै: । आ । अ॒ग्ने॒ । या॒हि॒ । स॒हस्र॑म् । दे॒व॒ऽव॒न्दै: । स॒त्यै: । क॒विऽभि॑: । ऋषि॑ऽभि: । घ॒र्म॒सत्ऽभे॑: ॥३.४७॥
स्वर रहित मन्त्र
येतातृषुर्देवत्रा जेहमाना होत्राविदः स्तोमतष्टासो अर्कैः। आग्ने याहिसहस्रं देववन्दैः सत्यैः कविभिरृषिभिर्घर्मसद्भिः ॥
स्वर रहित पद पाठये । ततृषु: । देवऽत्रा । जेहमाना: । होत्राऽविद: । स्तोमऽतष्टास: । अकै: । आ । अग्ने । याहि । सहस्रम् । देवऽवन्दै: । सत्यै: । कविऽभि: । ऋषिऽभि: । घर्मसत्ऽभे: ॥३.४७॥
अथर्ववेद - काण्ड » 18; सूक्त » 3; मन्त्र » 47
भाषार्थ -
(अग्ने) हे देवों और ऋषियों के अग्रणी ! (ये) जो (देवत्रा) देवों में अधिक प्रगतिशील और प्रयत्नशील, (होत्राविदः) वैदिकवाणियों तथा वैदिकयज्ञों के वेत्ता, (अर्कैः स्तोमतष्टासः) वैदिकमन्त्रों के स्तवनों द्वारा मानो घड़े हुए पितर (तातृषुः) आत्मोन्नति और परोपकार करने में अधिक तृष्णा वाले हैं, उन के साथ आप (आ याहि) सत्कार पाने के लिये हम गृहस्थों के पास आइये। तथा (देववन्दैः) विद्वानों द्वारा वन्दित (सत्यैः) सत्य के प्रतिपालक (घर्मसद्भिः) तपोनिष्ठ (सहस्रम्) हजारों (कविभिः) वैदिक कवियों और (ऋषिभिः) ऋषियों के साथ आप आइये।
टिप्पणी -
[जेहमानाः = जेहृ गतौ, प्रयत्ने च। होत्राविदः = होत्रा=वाक् (निघं० १।११), तथा यज्ञ (निघं० ३।१७)। अर्कैः = मन्त्रैः (निरु० ५।१।४)।]