Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 18/ सूक्त 3/ मन्त्र 52
    सूक्त - यम, मन्त्रोक्त देवता - भुरिक् त्रिष्टुप् छन्दः - अथर्वा सूक्तम् - पितृमेध सूक्त

    उत्ते॑ स्तभ्नामिपृथि॒वीं त्वत्परी॒मं लो॒गं नि॒दध॒न्मो अ॒हं रि॑षम्। ए॒तां स्थूणां॑ पि॒तरो॑धारयन्ति ते॒ तत्र॑ य॒मः साद॑ना ते कृणोतु ॥

    स्वर सहित पद पाठ

    उत् । ते॒ । स्त॒भ्ना॒मि॒ । पृ॒थि॒वीम् । त्वत् । परि॑ । इ॒मम् । लो॒गम् । नि॒ऽदध॑त् । मो इति॑ । अ॒हम् । रि॒ष॒म् । ए॒ताम् । स्थूणा॑म् । पि॒तर॑:। धा॒र॒य॒न्ति॒ । ते॒ । तत्र॑ । य॒म: । सद॑ना । ते॒ । कृ॒णो॒तु॒ ॥३.५२॥


    स्वर रहित मन्त्र

    उत्ते स्तभ्नामिपृथिवीं त्वत्परीमं लोगं निदधन्मो अहं रिषम्। एतां स्थूणां पितरोधारयन्ति ते तत्र यमः सादना ते कृणोतु ॥

    स्वर रहित पद पाठ

    उत् । ते । स्तभ्नामि । पृथिवीम् । त्वत् । परि । इमम् । लोगम् । निऽदधत् । मो इति । अहम् । रिषम् । एताम् । स्थूणाम् । पितर:। धारयन्ति । ते । तत्र । यम: । सदना । ते । कृणोतु ॥३.५२॥

    अथर्ववेद - काण्ड » 18; सूक्त » 3; मन्त्र » 52

    भाषार्थ -
    हे सन्तान ! (ते) तेरे लिये (पृथिवीम्) मिट्टी से निर्मित (उत् स्तभ्नामि) स्तम्भ खड़ा करता हूं। (त्वत् परि) और तेरे इस निवासगृह से परे हटकर (इमं लोगं निदधन्) इस लकड़ी के घर की नींव रखता हुआ (अहम्) मैं कारीगर (मा उ रिषम्) किसी प्रकार की चोट आदि द्वारा हिंसित न होऊं। (एताम्) इस (स्थूणाम्) स्तम्भ को (ते) तेरे (पितरः) माता-पिता (धारयन्ति) नींवरूप में स्थापित करते हैं। (यमः) राज्य का नियन्ता (तत्र) उन गृहों में (ते) तेरा (सदना) निवास (कृणोतु) निश्चित कर दे।

    इस भाष्य को एडिट करें
    Top