Sidebar
अथर्ववेद - काण्ड 18/ सूक्त 3/ मन्त्र 14
सूक्त - यम, मन्त्रोक्त
देवता - त्रिष्टुप्
छन्दः - अथर्वा
सूक्तम् - पितृमेध सूक्त
परा॑ यात पितर॒ आच॑ याता॒यं वो॑ य॒ज्ञो मधु॑ना॒ सम॑क्तः। द॒त्तो अ॒स्मभ्यं॒ द्रवि॑णे॒ह भ॒द्रंर॒यिं च॑ नः॒ सर्व॑वीरं दधात ॥
स्वर सहित पद पाठपरा॑ । या॒त॒ । पि॒त॒र॒: । आ । च॒ । या॒त॒। अ॒यम् । व॒: । य॒ज्ञ: । मधु॑ना । सम्ऽअ॑क्त: । द॒त्तो इति॑ । अ॒स्मभ्य॑म् । द्रवि॑णा । इ॒ह । भ॒द्रम् । र॒यिम् । च॒ । न॒: । सर्व॑ऽवीरम् । द॒धा॒त॒ ॥३.१४॥
स्वर रहित मन्त्र
परा यात पितर आच यातायं वो यज्ञो मधुना समक्तः। दत्तो अस्मभ्यं द्रविणेह भद्रंरयिं च नः सर्ववीरं दधात ॥
स्वर रहित पद पाठपरा । यात । पितर: । आ । च । यात। अयम् । व: । यज्ञ: । मधुना । सम्ऽअक्त: । दत्तो इति । अस्मभ्यम् । द्रविणा । इह । भद्रम् । रयिम् । च । न: । सर्वऽवीरम् । दधात ॥३.१४॥
अथर्ववेद - काण्ड » 18; सूक्त » 3; मन्त्र » 14
भाषार्थ -
(पितरः) हे पितरो ! पितृयज्ञ में सत्कार स्वीकार कर आप (परा यात) जाया करो, (च) और निमन्त्रण पर पुनः (आ यात) आने की कृपा किया करो। (वः) आप के लिये (अयम् यज्ञः) यह पितृयज्ञ (मधुना) मधुर अन्नों द्वारा (समक्तः) जुटाया जाता है। आप पधार कर (इह) इस पितृयज्ञ में (अस्मभ्यम्) हमें (द्रविणा) सदुपदेश-धन (दत्त उ) प्रदान कीजिये। (च) और (भद्रम्) सुखकारी तथा कल्याणकारी (रयिम्) ज्ञान-सम्पत् (दधात) हम में स्थापित कीजिये, जिस से (नः) हमारी (सर्ववीरम्) सब सन्तानें शूरवीर और धर्मवीर बनें। [मधुना = मधुर अन्न सात्त्विक होता है। समक्तः = सम् + अञ्ज् (गतौ)।]