Sidebar
अथर्ववेद - काण्ड 18/ सूक्त 3/ मन्त्र 68
सूक्त - यम, मन्त्रोक्त
देवता - अनुष्टुप्
छन्दः - अथर्वा
सूक्तम् - पितृमेध सूक्त
अ॑पू॒पापि॑हितान्कु॒म्भान्यांस्ते॑ दे॒वा अधा॑रयन्। ते ते॑ सन्तु स्व॒धाव॑न्तो॒मधु॑मन्तो घृत॒श्चुतः॑ ॥
स्वर सहित पद पाठअ॒पू॒पऽअ॑पिहितान् । कु॒म्भान् । यान् । ते॒ । दे॒वा: । अधा॑रयन् । ते । ते॒ । स॒न्तु॒ । स्व॒धाऽव॑न्त: । मधु॑ऽमन्त: । घृ॒त॒ऽश्चुत॑: ॥३.६८॥
स्वर रहित मन्त्र
अपूपापिहितान्कुम्भान्यांस्ते देवा अधारयन्। ते ते सन्तु स्वधावन्तोमधुमन्तो घृतश्चुतः ॥
स्वर रहित पद पाठअपूपऽअपिहितान् । कुम्भान् । यान् । ते । देवा: । अधारयन् । ते । ते । सन्तु । स्वधाऽवन्त: । मधुऽमन्त: । घृतऽश्चुत: ॥३.६८॥
अथर्ववेद - काण्ड » 18; सूक्त » 3; मन्त्र » 68
भाषार्थ -
हे ब्रह्मचारिन्! (देवाः) आचार्यदेवों ने (ते) तेरे लिये (अपूपापिहितान्) अपूपों अर्थात् मालपूड़ों से भरे (यान्) जिन (कुम्भात्) कुम्भों को (अधारयन्) सुरक्षित रख लिया है, (ते) वे (मधुमन्तः) मधुर तथा (घुतश्चुतः) घृतस्रावी कुम्भ (ते) तेरे लिये (स्वधावन्तः) बात्मधारण और पुष्टि के लिये हों।
टिप्पणी -
[ब्रह्मचारी को आचार्यकुल में प्रविष्ट कराते समय ब्रह्मचारी के माता-पिता उत्तमोत्तम और पुष्टिदायक भोज्य पदार्थ भी भेंट में लायें। और समय-समय पर ये भेंट देते रहें, ताकि ब्रह्मचारी सुप्रसन्न होकर विद्याध्ययन कर सकें।]