Sidebar
अथर्ववेद - काण्ड 18/ सूक्त 3/ मन्त्र 22
सूक्त - यम, मन्त्रोक्त
देवता - त्रिष्टुप्
छन्दः - अथर्वा
सूक्तम् - पितृमेध सूक्त
सु॒कर्मा॑णःसु॒रुचो॑ देव॒यन्तो॒ अयो॒ न दे॒वा जनि॑मा॒ धम॑न्तः। शु॒चन्तो॑ अ॒ग्निंवा॑वृ॒धन्त॒ इन्द्र॑मु॒र्वीं गव्यां॑ परि॒षदं॑ नो अक्रन् ॥
स्वर सहित पद पाठसु॒ऽकर्मा॑ण: । सु॒ऽरुच॑: । दे॒व॒ऽयन्त॑: । अय॑: । न । दे॒वा: । जनि॑म । धम॑न्त: । शु॒चन्त॑: । अ॒ग्निम् । व॒वृ॒धन्त॑: । इन्द्र॑म् । उ॒र्वीम् । गव्या॑म् । प॒रि॒ऽसद॑म् । न॒:। अ॒क्र॒न् ॥३.२२॥
स्वर रहित मन्त्र
सुकर्माणःसुरुचो देवयन्तो अयो न देवा जनिमा धमन्तः। शुचन्तो अग्निंवावृधन्त इन्द्रमुर्वीं गव्यां परिषदं नो अक्रन् ॥
स्वर रहित पद पाठसुऽकर्माण: । सुऽरुच: । देवऽयन्त: । अय: । न । देवा: । जनिम । धमन्त: । शुचन्त: । अग्निम् । ववृधन्त: । इन्द्रम् । उर्वीम् । गव्याम् । परिऽसदम् । न:। अक्रन् ॥३.२२॥
अथर्ववेद - काण्ड » 18; सूक्त » 3; मन्त्र » 22
भाषार्थ -
(न) जैसे सुवर्णकार (अयः) सुवर्ण को (धमन्तः) अग्निसंयोग द्वारा शुद्ध करते हैं, वैसे (सुकर्माणः) सुकर्मी, (सुरुचः) उत्तम रुचियोंवाले, (देवयन्तः) परमेश्वर देव की कामना वाले (देवाः) देवकोटि के लोग, (जनिमा) अपने जन्मों को (धमन्तः) तपश्चर्या की अग्नि द्वारा शुद्ध करते हुए (अग्निम्) तथा ज्ञानाग्नि को प्रदीप्त करते हुए, (इन्द्रम्) आत्मिक शक्ति को (वायुधन्तः) बढ़ाते हुए, (नः) हम प्रजाजनों के लिये (गव्याम्) वेदवाणी में उक्त (उर्वीम् परिषदम्) महा ज्ञान-गोष्ठियों को (अक्रन्) रचाते हैं।
टिप्पणी -
[अयः = हिरण्यनाम (निघं० १।२)। धमन्तः =ध्मा शब्दाग्निसंयोगयोः। इन्द्रम् = जीवात्मा को, जो कि इन्द्रियों का अधिष्ठाता है। गव्याम् =गवि भवाम्, गौः= वाक् (निघं० १।११)। "परिषदम्" को वेदों में "विदथ" भी कहा है, विदथ = विद्या-गोष्ठियां, देखो मन्त्र (१९)।]