Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 18/ सूक्त 3/ मन्त्र 39
    सूक्त - यम, मन्त्रोक्त देवता - परा त्रिष्टुप् पङ्क्ति छन्दः - अथर्वा सूक्तम् - पितृमेध सूक्त

    स्वा॑स॒स्थेभ॑वत॒मिन्द॑वे नो यु॒जे वां॒ ब्रह्म॑ पू॒र्व्यं नमो॑भिः। वि श्लोक॑ एतिप॒थ्येव सू॒रिः शृ॒ण्वन्तु॒ विश्वे॑ अ॒मृता॑स ए॒तत् ॥

    स्वर सहित पद पाठ

    स्वास॑स्थे॒ इति॑ सु॒ऽआस॑स्थे । भ॒व॒त॒म् । इन्द॑वे । न॒: । यु॒जे । वा॒म् । ब्रह्म॑ । पू॒र्व्यम् । नम॑:ऽभि: । वि । श्लोक॑ । ए॒ति॒ । प॒थ्या॑ऽइव । सू॒रि: । शृ॒ण्वन्तु॑ । विश्वे॑ । अ॒मृता॑स: । ए॒तत् ॥३.३९॥


    स्वर रहित मन्त्र

    स्वासस्थेभवतमिन्दवे नो युजे वां ब्रह्म पूर्व्यं नमोभिः। वि श्लोक एतिपथ्येव सूरिः शृण्वन्तु विश्वे अमृतास एतत् ॥

    स्वर रहित पद पाठ

    स्वासस्थे इति सुऽआसस्थे । भवतम् । इन्दवे । न: । युजे । वाम् । ब्रह्म । पूर्व्यम् । नम:ऽभि: । वि । श्लोक । एति । पथ्याऽइव । सूरि: । शृण्वन्तु । विश्वे । अमृतास: । एतत् ॥३.३९॥

    अथर्ववेद - काण्ड » 18; सूक्त » 3; मन्त्र » 39

    भाषार्थ -
    हे प्रधानमन्त्री तथा मुख्यसेनापति! तुम दोनों, (इन्दवे) इस राष्ट्रयज्ञ के लिये, तथा (नः) हम प्रजाजनों के लिए, (स्वासस्थे) श्रेष्ठ विभूतियों अर्थात् लौकिक और पारलौकिक विभूतियों में स्थित (भवतम्) होओ। (वाम्) तुम दोनों के लिये, मैं पुरोहित (नमोभि) समादरपूर्वक (पूर्व्य ब्रह्म) अनादि वैदिक-शिक्षण (युजे) नियुक्त करता हूं। (इव) जैसे (सूरिः) प्रजाप्रेरक विद्वान् नेता (पति एव) सदा सत्पथ में ही विद्यमान रहता है, वैसे वेदपथ में विद्यमान आप दोनों को (श्लोकः) सदा कीर्ति (वि एति) प्राप्त हो। (अमृतासः विश्वे) अमर वैदिक पथानुगामी सब प्रजाजन (एतत्) मेरे इस कथन को (शृण्वन्तु) सुने।

    इस भाष्य को एडिट करें
    Top