Sidebar
अथर्ववेद - काण्ड 18/ सूक्त 3/ मन्त्र 2
सूक्त - यम, मन्त्रोक्त
देवता - त्रिष्टुप्
छन्दः - अथर्वा
सूक्तम् - पितृमेध सूक्त
उदी॑र्ष्वनार्य॒भि जी॑वलो॒कं ग॒तासु॑मे॒तमुप॑ शेष॒ एहि॑। ह॑स्तग्रा॒भस्य॑ दधि॒षोस्तवे॒दंपत्यु॑र्जनि॒त्वम॒भि सं ब॑भूथ ॥
स्वर सहित पद पाठउत् । ई॒र्ष्व॒ । ना॒रि॒ । अ॒भि । जी॒व॒ऽलो॒कम् । ग॒तऽअ॑सुम् । ए॒तम् । उप॑ । शे॒षे॒ । आ । इ॒हि॒ । ह॒स्त॒ऽग्रा॒भस्य॑ । द॒धि॒षो: । तव॑ । इ॒दम् । पत्यु॑: । ज॒नि॒ऽत्वम् । अ॒भि । सम् । ब॒भू॒थ॒ ॥३.२॥
स्वर रहित मन्त्र
उदीर्ष्वनार्यभि जीवलोकं गतासुमेतमुप शेष एहि। हस्तग्राभस्य दधिषोस्तवेदंपत्युर्जनित्वमभि सं बभूथ ॥
स्वर रहित पद पाठउत् । ईर्ष्व । नारि । अभि । जीवऽलोकम् । गतऽअसुम् । एतम् । उप । शेषे । आ । इहि । हस्तऽग्राभस्य । दधिषो: । तव । इदम् । पत्यु: । जनिऽत्वम् । अभि । सम् । बभूथ ॥३.२॥
अथर्ववेद - काण्ड » 18; सूक्त » 3; मन्त्र » 2
भाषार्थ -
(नारि) हे विधवे नारी ! (गतासुम्) गतप्राण अर्थात् मृत (एतम्) इस पति को छोड़कर (उद्दीर्ष्व) तू उठ, (जीवलोकम् अभि) और जीवित देवर अर्थात् द्वितीय वर पति को (एहि) प्राप्त कर, (उपशेषे) उसी के साथ सन्तानोत्पादनार्थ वर्ताव कर। (हस्तग्राभस्य पत्युः) विवाह में जिसने तेरा पाणि-ग्रहण किया था उस पति की, (दधिषोः) तेरा धारण-पोषण करने वाले इस नवीन पति की, तथा (तव) तू अपनी (इदम्) इस (जनित्वम्) सन्तान को (अभि) लक्ष्य कर (संबभूथ) सुख से संयुक्त हो।
टिप्पणी -
[ऋग्वेदादिभाष्यभूमिका के नियोग-प्रकरण के आधार पर अर्थ।]