Sidebar
अथर्ववेद - काण्ड 18/ सूक्त 3/ मन्त्र 10
सूक्त - यम, मन्त्रोक्त
देवता - त्रिष्टुप्
छन्दः - अथर्वा
सूक्तम् - पितृमेध सूक्त
वर्च॑सा॒ मांपि॒तरः॑ सो॒म्यासो॒ अञ्ज॑न्तु दे॒वा मधु॑ना घृ॒तेन॑। चक्षु॑षे मा प्रत॒रंता॒रय॑न्तो ज॒रसे॑ मा ज॒रद॑ष्टिं वर्धन्तु ॥
स्वर सहित पद पाठवर्च॑सा । माम् । पि॒तर॑: । सो॒म्यास॑: । अञ्ज॑न्तु । दे॒वा: । मधु॑ना । घृ॒तेन॑ । चक्षु॑षे । मा॒ । प्र॒ऽत॒रम् । ता॒रय॑न्त: । ज॒रसे॑ । मा॒ । ज॒रत्ऽअ॑ष्टिम् । व॒र्ध॒न्तु॒ ॥३.१०॥
स्वर रहित मन्त्र
वर्चसा मांपितरः सोम्यासो अञ्जन्तु देवा मधुना घृतेन। चक्षुषे मा प्रतरंतारयन्तो जरसे मा जरदष्टिं वर्धन्तु ॥
स्वर रहित पद पाठवर्चसा । माम् । पितर: । सोम्यास: । अञ्जन्तु । देवा: । मधुना । घृतेन । चक्षुषे । मा । प्रऽतरम् । तारयन्त: । जरसे । मा । जरत्ऽअष्टिम् । वर्धन्तु ॥३.१०॥
अथर्ववेद - काण्ड » 18; सूक्त » 3; मन्त्र » 10
भाषार्थ -
(सोम्यासः) भक्तिरसवाले (पितरः) मेरे पिता-माता आदि बुजुर्ग (माम्) मुझे (वर्चसा) भक्तिरस की दीप्ति द्वारा (अञ्जन्तु) कान्तिमान् करें, (देवाः) सौम्य स्वभाववाले दिव्य कोटि के आचार्य मुझे (मधुना) वाणी और आचार-व्यवहार के माधुर्य द्वारा, तथा (घृतेन) हृदयनिष्ठ स्नेह भावना द्वारा (अञ्जन्तु) लीप दें। ये पितर और देवगण (चक्षुषे) दिव्य-दृष्टि की प्राप्ति के लिये (माम्) मुझे (प्रतरम्) सफलतापूर्वक राग-द्वेष आदि के नद से तैराते हुए, (जरसे) परमेश्वर की स्तुति-प्रार्थना उपासना के लिये (मा) मुझे (जरदष्टिम्) जरावस्था की प्राप्ति तक (वर्धन्तु) उपरिलिखित सद्गुणों द्वारा बढ़ाते रहें।
टिप्पणी -
[क्या मन्त्रोक्त भावनाएं मृत व्यक्ति कर सकता है ? तथा क्या मन्त्रोक्त पितर तथा देव मृतात्माएं हो सकती हैं ?]