Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 18/ सूक्त 3/ मन्त्र 62
    सूक्त - यम, मन्त्रोक्त देवता - त्रिष्टुप् छन्दः - अथर्वा सूक्तम् - पितृमेध सूक्त

    वि॒वस्वा॑न्नोअमृत॒त्वे द॑धातु॒ परै॑तु मृ॒त्युर॒मृतं॑ न॒ ऐतु॑। इ॑मान्रक्षतु॒ पुरु॑षा॒नाज॑रि॒म्णो मो ष्वेषा॒मस॑वो य॒मं गुः॑ ॥

    स्वर सहित पद पाठ

    वि॒वस्वा॑न् । न॒: । अ॒मृ॒त॒ऽत्वे । द॒धा॒तु॒ । परा॑ । ए॒तु॒ । मृ॒त्यु॒: । अ॒मृत॑म् । न॒: । आ । ए॒तु॒ । इ॒मान् । र॒क्ष॒तु॒ । पुरु॑षान् । आ । ज॒रि॒म्ण: । मो इति॑ । सु । ए॒षा॒म् । अस॑व: । य॒मम् । गु॒: ॥३.६२॥


    स्वर रहित मन्त्र

    विवस्वान्नोअमृतत्वे दधातु परैतु मृत्युरमृतं न ऐतु। इमान्रक्षतु पुरुषानाजरिम्णो मो ष्वेषामसवो यमं गुः ॥

    स्वर रहित पद पाठ

    विवस्वान् । न: । अमृतऽत्वे । दधातु । परा । एतु । मृत्यु: । अमृतम् । न: । आ । एतु । इमान् । रक्षतु । पुरुषान् । आ । जरिम्ण: । मो इति । सु । एषाम् । असव: । यमम् । गु: ॥३.६२॥

    अथर्ववेद - काण्ड » 18; सूक्त » 3; मन्त्र » 62

    भाषार्थ -
    (विवस्वान्) अज्ञानान्धकार को दूर करनेवाला, विविध जगत् में बसा हुआ परमेश्वर (अमृतत्वे) मोक्ष में भी (नः) हमारा (दधातु) धारण-पोषण करे। (मृत्युः) जन्म-मरण-परम्परा (परैतु) परे चली जाय, हमें छोड़ जाय। (नः) हमें (अमृतम्) अमृतत्व अर्थात् मोक्ष या अमर परमेश्वर (ऐतु) प्राप्त हो। परमेश्वर (इमान् पुरुषान्) इन सब स्त्री-पुरुषों को (आ जरिम्णः) जरावस्था तक (रक्षतु) सुरक्षित रखे। (एषाम्) इन स्त्री-पुरुषों के (असवः) प्राण, जरावस्था तक (यमम्) मृत्यु को (मा उ सु गुः) सुगमता से प्राप्त न हों। [यमम्=यम उपरमे।]

    इस भाष्य को एडिट करें
    Top