Sidebar
अथर्ववेद - काण्ड 18/ सूक्त 3/ मन्त्र 12
सूक्त - यम, मन्त्रोक्त
देवता - त्रिष्टुप्
छन्दः - अथर्वा
सूक्तम् - पितृमेध सूक्त
मि॒त्रावरु॑णा॒परि॒ माम॑धातामादि॒त्या मा॒ स्वर॑वो वर्धयन्तु। वर्चो॑ म॒ इन्द्रो॒ न्यनक्तु॒हस्त॑योर्ज॒रद॑ष्टिं मा सवि॒ता कृ॑णोतु ॥
स्वर सहित पद पाठमि॒त्रावरु॑णा । परि॑ । माम् । अ॒धा॒ता॒म् । आ॒दि॒त्या: । मा॒ । स्वर॑व: । व॒र्ध॒य॒न्तु॒ । वर्च॑: । मे॒ । इन्द्र॑: । नि । अ॒न॒क्तु॒ । हस्त॑यो: । ज॒रत्ऽअ॒ष्टिम् । मा॒ । स॒वि॒ता । कृ॒णो॒तु॒ ॥३.१२॥
स्वर रहित मन्त्र
मित्रावरुणापरि मामधातामादित्या मा स्वरवो वर्धयन्तु। वर्चो म इन्द्रो न्यनक्तुहस्तयोर्जरदष्टिं मा सविता कृणोतु ॥
स्वर रहित पद पाठमित्रावरुणा । परि । माम् । अधाताम् । आदित्या: । मा । स्वरव: । वर्धयन्तु । वर्च: । मे । इन्द्र: । नि । अनक्तु । हस्तयो: । जरत्ऽअष्टिम् । मा । सविता । कृणोतु ॥३.१२॥
अथर्ववेद - काण्ड » 18; सूक्त » 3; मन्त्र » 12
भाषार्थ -
(मित्रावरुणा) स्नेह करना, और अविद्या तथा अविद्याजन्य असत्कर्मों का निवारण करना– आचार्य के ये दो स्वरूप (माम्) मुझे (परि अधाताम्) सद्गुणों के वस्त्र पहिनाएं। (स्वरवः) वैदिकशब्दविद्या के विद्वान् तथा तेजस्वी (आदित्याः) आदित्य ब्रह्मचारी (मा) सदुपदेशों द्वारा मेरी (वर्धयन्तु) वृद्धि करें। (इन्द्रः) सम्राट् (मे) मेरे (हस्तयोः) दोनों हाथों में (वर्चः) कर्मशक्ति तथा कर्मफल प्राप्ति का तेज (व्यनक्तु) अभिव्यक्त करे। (सविता) सर्वोत्पादक परमेश्वर (मा) मुझे (जरदष्टिम्) जरावस्था तक पहुंचनेवाला (कृणोतु) करे।
टिप्पणी -
[मित्रः = मिद् स्नेहने; वरुणः= निवारकः। स्वरवः=स्वृ शब्दे उपतापे च। इन्द्रः = सम्राट् "इन्द्रश्च सम्राट्" (यजु ८।३७)। राजा का कर्तव्य है कि प्रजा के लिये कामों का प्रबन्ध करे, ताकि प्रजा भूखी न रहे। हाथों में कर्मशक्ति और कर्मकौशल होना चाहिये, ताकि कर्म फलवाले हों। यथा:- "कृतं मे दक्षिणे हस्ते जयो मे सव्य आहितः।" (अथर्व ७।५०।८)। मन्त्र में "जय" का अभिप्राय है कर्मसाफल्य।]