Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 18/ सूक्त 3/ मन्त्र 73
    सूक्त - यम, मन्त्रोक्त देवता - त्रिष्टुप् छन्दः - अथर्वा सूक्तम् - पितृमेध सूक्त

    ए॒तदा रो॑ह॒ वय॑उन्मृजा॒नः स्वा इ॒ह बृ॒हदु॑ दीदयन्ते। अ॒भि प्रेहि॑ मध्य॒तो माप॑ हास्थाःपितॄ॒णां लो॒कं प्र॑थ॒मो यो अत्र॑ ॥

    स्वर सहित पद पाठ

    ए॒तत् । आ । रो॒ह॒ । वय॑: । उ॒त्ऽमृ॒जा॒न: । स्वा: । इ॒ह । बृ॒हत् । ऊं॒ इति॑ । दी॒द॒य॒न्ते॒ । अ॒भि । प्र । इ॒हि॒ । म॒ध्य॒त: । मा ।अप॑ । हा॒स्था॒: । पि॒तॄणाम् । लो॒कम् । प्र॒थ॒म:। य: । अत्र॑ ॥३.७३॥


    स्वर रहित मन्त्र

    एतदा रोह वयउन्मृजानः स्वा इह बृहदु दीदयन्ते। अभि प्रेहि मध्यतो माप हास्थाःपितॄणां लोकं प्रथमो यो अत्र ॥

    स्वर रहित पद पाठ

    एतत् । आ । रोह । वय: । उत्ऽमृजान: । स्वा: । इह । बृहत् । ऊं इति । दीदयन्ते । अभि । प्र । इहि । मध्यत: । मा ।अप । हास्था: । पितॄणाम् । लोकम् । प्रथम:। य: । अत्र ॥३.७३॥

    अथर्ववेद - काण्ड » 18; सूक्त » 3; मन्त्र » 73

    भाषार्थ -
    (एतद) इस गृह पर (आरोह) तू आरोहण कर, (वयः) अपनी वायु को (उत् मृजानः) उन्नत और शुद्ध-पवित्र कर, (स्वाः) तेरे अपने सम्बन्धी (इह) इस गृहस्थाश्रम में (बृहत् उ) निश्चय से अपने सद्गुणों के कारण बहुत (दीदयन्ते) चमकते रहे हैं। (अभि प्रेहि) हे ब्रह्मचारी ! तू गृहस्थाश्रम की ओर आ, (मध्यतः) गृहस्थाश्रम को बीच में ही (मा अप हास्थाः) मत छोड़ जाना। गृहस्थाश्रम (पितृणां लोकम्) माता-पिता बनने का स्थान है। (यः) जो गृहस्थाश्रम कि (अत्र) इस जीवन काल में (प्रथमः) सर्वश्रेष्ठ आश्रम है।

    इस भाष्य को एडिट करें
    Top