Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 12/ सूक्त 2/ मन्त्र 31
    सूक्त - भृगुः देवता - मृत्युः छन्दः - त्रिष्टुप् सूक्तम् - यक्ष्मारोगनाशन सूक्त

    इ॒मा नारी॑रविध॒वाः सु॒पत्नी॒राञ्ज॑नेन स॒र्पिषा॒ सं स्पृ॑शन्ताम्। अ॑न॒श्रवो॑ अनमी॒वाः सु॒रत्ना॒ आ रो॑हन्तु॒ जन॑यो॒ योनि॒मग्रे॑ ॥

    स्वर सहित पद पाठ

    इ॒मा: । नारी॑: । अ॒वि॒ध॒वा: । सु॒ऽपत्नी॑: । आ॒ऽअञ्ज॑नेन । स॒र्पिषा॑ । सम् । स्पृ॒श॒न्ता॒म् । अ॒न॒श्रव॑: । अ॒न॒मी॒वा: । सु॒ऽरत्ना॑: । आ । रो॒ह॒न्तु॒ । जन॑य: । योनि॑म् । अग्रे॑ ॥२.३१॥


    स्वर रहित मन्त्र

    इमा नारीरविधवाः सुपत्नीराञ्जनेन सर्पिषा सं स्पृशन्ताम्। अनश्रवो अनमीवाः सुरत्ना आ रोहन्तु जनयो योनिमग्रे ॥

    स्वर रहित पद पाठ

    इमा: । नारी: । अविधवा: । सुऽपत्नी: । आऽअञ्जनेन । सर्पिषा । सम् । स्पृशन्ताम् । अनश्रव: । अनमीवा: । सुऽरत्ना: । आ । रोहन्तु । जनय: । योनिम् । अग्रे ॥२.३१॥

    अथर्ववेद - काण्ड » 12; सूक्त » 2; मन्त्र » 31

    पदार्थ -

    १. (इमा: नारी:) = ये स्त्रियाँ (अविधवा:) = विधवा न हों-पतियों से वियुक्त न हों। (सुपत्नी) = उत्तम पतियोवाली होती हुई (आञ्जनेन) = [अञ्जनं Fire] अग्निहोत्र के साधनभूत (सर्पिषा संस्पृशन्ताम्) = घृत से युक्त हों। सदा घृत से अग्निहोत्र करनेवाली हों। २. (अनश्रव:) = ये आसुओं से रहित हों। (अनमीवा:) = रोगरहित हों। (सरत्ना:) = उत्तम रमणीय धनोंवाली हों। ये (जनयः) = उत्तम सन्तानों को जन्म देनेवाली देवियाँ (योनिम् अग्ने आरोहन्तु) = घर में आगे आरोहण करें-अर्थात् घरों में आदरणीय स्थानों में आरूढ़ हों।

    भावार्थ -

    पत्नी की स्थिति जितनी उत्कृष्ट होगी, उतना ही घर उत्तम बनेगा। ये कष्ट में न हों, नीरोग हों, रमणीय धनोंवाली हों। अग्निहोत्र करनेवाली हों।

    इस भाष्य को एडिट करें
    Top