Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 12/ सूक्त 2/ मन्त्र 36
    सूक्त - भृगुः देवता - अग्निः छन्दः - अनुष्टुप् सूक्तम् - यक्ष्मारोगनाशन सूक्त

    यत्कृ॒षते॒ यद्व॑नुते॒ यच्च॑ व॒स्नेन॑ वि॒न्दते॑। सर्वं॒ मर्त्य॑स्य॒ तन्नास्ति॑ क्र॒व्याच्चेदनि॑राहितः ॥

    स्वर सहित पद पाठ

    यत् । कृ॒षते॑ । यत् । व॒नु॒ते । यत् । च॒ । व॒स्नेन॑ । वि॒न्दते॑ । सर्व॑म् । मर्त्य॑स्य । तत् । न । अ॒स्ति॒ । क्र॒व्य॒ऽअत् । च॒ । इत् । अनि॑:ऽआहित: ॥२.३६॥


    स्वर रहित मन्त्र

    यत्कृषते यद्वनुते यच्च वस्नेन विन्दते। सर्वं मर्त्यस्य तन्नास्ति क्रव्याच्चेदनिराहितः ॥

    स्वर रहित पद पाठ

    यत् । कृषते । यत् । वनुते । यत् । च । वस्नेन । विन्दते । सर्वम् । मर्त्यस्य । तत् । न । अस्ति । क्रव्यऽअत् । च । इत् । अनि:ऽआहित: ॥२.३६॥

    अथर्ववेद - काण्ड » 12; सूक्त » 2; मन्त्र » 36

    पदार्थ -

    नास्ति) = मनुष्य का वह सब नष्ट हो जाता है (यत्) = जो वह (कृषते) = कृषि द्वारा प्राप्त करता है, (यद् वनुते) = वह पिता की सम्पत्ति में संविभाग द्वारा प्रास करता है, (च) = और (यत्) = जो (वस्नेन विन्दते) = [वस्न-मूल्य] क्रय-विक्रय व्यवहार से प्राप्त करता है।

    भावार्थ -

    मांसभक्षण की प्रवृत्ति मनुष्य को क्रूर व विलासी बनाकर विनाश की ओर ले जाती है। यह उसके सब धन के विनाश का कारण बनती है।

    इस भाष्य को एडिट करें
    Top