अथर्ववेद - काण्ड 12/ सूक्त 2/ मन्त्र 36
सूक्त - भृगुः
देवता - अग्निः
छन्दः - अनुष्टुप्
सूक्तम् - यक्ष्मारोगनाशन सूक्त
यत्कृ॒षते॒ यद्व॑नुते॒ यच्च॑ व॒स्नेन॑ वि॒न्दते॑। सर्वं॒ मर्त्य॑स्य॒ तन्नास्ति॑ क्र॒व्याच्चेदनि॑राहितः ॥
स्वर सहित पद पाठयत् । कृ॒षते॑ । यत् । व॒नु॒ते । यत् । च॒ । व॒स्नेन॑ । वि॒न्दते॑ । सर्व॑म् । मर्त्य॑स्य । तत् । न । अ॒स्ति॒ । क्र॒व्य॒ऽअत् । च॒ । इत् । अनि॑:ऽआहित: ॥२.३६॥
स्वर रहित मन्त्र
यत्कृषते यद्वनुते यच्च वस्नेन विन्दते। सर्वं मर्त्यस्य तन्नास्ति क्रव्याच्चेदनिराहितः ॥
स्वर रहित पद पाठयत् । कृषते । यत् । वनुते । यत् । च । वस्नेन । विन्दते । सर्वम् । मर्त्यस्य । तत् । न । अस्ति । क्रव्यऽअत् । च । इत् । अनि:ऽआहित: ॥२.३६॥
अथर्ववेद - काण्ड » 12; सूक्त » 2; मन्त्र » 36
विषय - कृषते, वनुते, वस्नेन विन्दते
पदार्थ -
नास्ति) = मनुष्य का वह सब नष्ट हो जाता है (यत्) = जो वह (कृषते) = कृषि द्वारा प्राप्त करता है, (यद् वनुते) = वह पिता की सम्पत्ति में संविभाग द्वारा प्रास करता है, (च) = और (यत्) = जो (वस्नेन विन्दते) = [वस्न-मूल्य] क्रय-विक्रय व्यवहार से प्राप्त करता है।
भावार्थ -
मांसभक्षण की प्रवृत्ति मनुष्य को क्रूर व विलासी बनाकर विनाश की ओर ले जाती है। यह उसके सब धन के विनाश का कारण बनती है।
इस भाष्य को एडिट करें