Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 12/ सूक्त 2/ मन्त्र 4
    सूक्त - भृगुः देवता - अग्निः छन्दः - त्रिष्टुप् सूक्तम् - यक्ष्मारोगनाशन सूक्त

    यद्य॒ग्निः क्र॒व्याद्यदि॒ वा व्या॒घ्र इ॒मं गो॒ष्ठं प्र॑वि॒वेशान्यो॑काः। तं माषा॑ज्यं कृ॒त्वा प्र हि॑णोमि दू॒रं स ग॑च्छत्वप्सु॒षदोऽप्य॒ग्नीन् ॥

    स्वर सहित पद पाठ

    यदि॑। अ॒ग्नि: । क्र॒व्य॒ऽअत् । यदि॑ । वा॒ । व्या॒घ्र: । इ॒मम् । गो॒ऽस्थम् । प्र॒ऽवि॒वेश॑ । अनि॑ऽओका: । तम् । माष॑ऽआज्यम् । कृ॒त्वा । प्र । हि॒णो॒मि॒ । दू॒रम् । स: । ग॒च्छ॒तु॒ । अ॒प्सु॒ऽसद॑: । अपि॑ । अ॒ग्नीन् ॥२.४॥


    स्वर रहित मन्त्र

    यद्यग्निः क्रव्याद्यदि वा व्याघ्र इमं गोष्ठं प्रविवेशान्योकाः। तं माषाज्यं कृत्वा प्र हिणोमि दूरं स गच्छत्वप्सुषदोऽप्यग्नीन् ॥

    स्वर रहित पद पाठ

    यदि। अग्नि: । क्रव्यऽअत् । यदि । वा । व्याघ्र: । इमम् । गोऽस्थम् । प्रऽविवेश । अनिऽओका: । तम् । माषऽआज्यम् । कृत्वा । प्र । हिणोमि । दूरम् । स: । गच्छतु । अप्सुऽसद: । अपि । अग्नीन् ॥२.४॥

    अथर्ववेद - काण्ड » 12; सूक्त » 2; मन्त्र » 4

    पदार्थ -

    १. (यदि) = यदि (क्रव्यात् अग्निः) = प्रजा के मांस को खानेवाला कोई प्रजापीड़क राक्षसीवृत्तिवाला मनुष्य (वा) = अथवा (अनि ओका:) = न निश्चित निवास-स्थानवाला कोई (व्याघ्रः) = व्याघ्र-हिंस्र पशु (इमं गोष्ठं प्रविवेश) = इस गोष्ठ में-गौवों के निवास-स्थान में प्रविष्ट हुआ है तो (तम्) = उसको (माषाज्यं कृत्वा) = [मष् हिंसायाम, आजि-युद्धसाधनं आज्यम्-शस्त्र । अज् गतिक्षेपणयोः । वनो हि आग्यम्-श० १.३.२.१७] हिंसक शस्त्र बनाकर (दूरं प्रहिणोमि) = दूर प्रेरित करता हूँ। तीर [नड] व गोली [सीसे] द्वारा उसे दूर भागता हूँ। २. यह 'क्रव्याद् अग्नि व व्याघ्र'(अप्सुषदः) = प्रजाओं में आसीन होनेवाले (अग्नीन्) = राजपुरुषों की (अपि एतु) = ओर प्राप्त होनेवाला हो, अर्थात् राजपुरुष इन क्रव्याद् अग्नियों व व्याघ्रों को प्रजा से दूर रखने की व्यवस्था करें। ये (अप्सर) = [अप् सर officers] प्रजा में विचरण करते हुए इन क्रव्यादों व व्याघ्रों से प्रजा को पीड़ित न होने दें।

    भावार्थ -

    राजपुरुष दुर दफ्तरों में ही न बैठे रहकर प्रजाओं में विचरण करनेवाले बनें। इसप्रकार वे प्रजा में प्रवेश कर जानेवाले क्रव्याद् अग्नि [राक्षसों] व व्याघ्रों से प्रजा को बचाएँ।

    इस भाष्य को एडिट करें
    Top