अथर्ववेद - काण्ड 12/ सूक्त 2/ मन्त्र 39
सूक्त - भृगुः
देवता - अग्निः
छन्दः - अनुष्टुप्
सूक्तम् - यक्ष्मारोगनाशन सूक्त
ग्राह्या॑ गृ॒हाः सं सृ॑ज्यन्ते स्त्रि॒या यन्म्रि॒यते॒ पतिः॑। ब्र॒ह्मैव वि॒द्वाने॒ष्यो॒ यः क्र॒व्यादं॑ निरा॒दध॑त् ॥
स्वर सहित पद पाठग्राह्या॑: । गृ॒हा: । सम् । सृ॒ज्य॒न्ते॒ । स्त्रि॒या: । यत् । म्रि॒यते॑ । पति॑: । ब्र॒ह्मा । ए॒व । वि॒द्वान् । ए॒ष्य᳡: ।य: । क्र॒व्य॒ऽअद॑म् । नि॒:ऽआ॒दध॑त् ॥२.३९॥
स्वर रहित मन्त्र
ग्राह्या गृहाः सं सृज्यन्ते स्त्रिया यन्म्रियते पतिः। ब्रह्मैव विद्वानेष्यो यः क्रव्यादं निरादधत् ॥
स्वर रहित पद पाठग्राह्या: । गृहा: । सम् । सृज्यन्ते । स्त्रिया: । यत् । म्रियते । पति: । ब्रह्मा । एव । विद्वान् । एष्य: ।य: । क्रव्यऽअदम् । नि:ऽआदधत् ॥२.३९॥
अथर्ववेद - काण्ड » 12; सूक्त » 2; मन्त्र » 39
विषय - मांसभोजन से रोग व मृत्यु
पदार्थ -
१. (ब्रह्म विद्वान् एव) = चतुर्वेदवेत्ता ज्ञानी पुरुष ही (एष्यः) = ढूँढना चाहिए (यः) = जोकि उचित ज्ञान देकर (क्रव्यादम्) = इस मांसभक्षक अग्नि को (निरादधत्) = हमारे घरों से दूर ही स्थापित करे। यह ज्ञानी पुरुष मनुष्यों को समझाए कि इस मांसभोजन के परिणामस्वरूप (गृहा:) = घर (ग्राह्या) = जकड़ लेनेवाले, गठिया आदि रोगों से (संसृज्यन्ते) = संसृष्ट-युक्त हो जाते हैं। मांसभोजन इसलिए हेय है (यत्) = चूँकि (स्त्रियाः पतिः मियते) = स्त्री का पति असमय में ही काल के वश में हो जाता है।
भावार्थ -
ज्ञानीपुरुष गृहस्थों को उपदेश दे कि मांसभोजन से गठिया आदि रोगों की उत्पत्ति हा जाता हआर मनुष्य को असमय म हा मृत्युहा जाता है, अत: यह त्याग्य ।
इस भाष्य को एडिट करें