अथर्ववेद - काण्ड 12/ सूक्त 2/ मन्त्र 33
सूक्त - भृगुः
देवता - मृत्युः
छन्दः - त्रिष्टुप्
सूक्तम् - यक्ष्मारोगनाशन सूक्त
यो नो॑ अ॒ग्निः पि॑तरो हृ॒त्स्वन्तरा॑वि॒वेशा॒मृतो॒ मर्त्ये॑षु। मय्य॒हं तं॒ परि॑ गृह्णामि दे॒वं मा सो अ॒स्मान्द्वि॑क्षत॒ मा व॒यं तम् ॥
स्वर सहित पद पाठय: । न॒: । अ॒ग्नि: । पि॒त॒र॒: । हृ॒त्ऽसु । अ॒न्त: । आ॒ऽवि॒वेश॑ । अ॒मृत॑: । मर्त्ये॑षु । मयि॑ । अ॒हम् । तम् । परि॑ । गृ॒ह्णा॒मि॒ । दे॒वम् । मा । स: । अ॒स्मान् । द्वि॒क्ष॒त॒ । मा । व॒यम् । तम्॥२.३३।
स्वर रहित मन्त्र
यो नो अग्निः पितरो हृत्स्वन्तराविवेशामृतो मर्त्येषु। मय्यहं तं परि गृह्णामि देवं मा सो अस्मान्द्विक्षत मा वयं तम् ॥
स्वर रहित पद पाठय: । न: । अग्नि: । पितर: । हृत्ऽसु । अन्त: । आऽविवेश । अमृत: । मर्त्येषु । मयि । अहम् । तम् । परि । गृह्णामि । देवम् । मा । स: । अस्मान् । द्विक्षत । मा । वयम् । तम्॥२.३३।
अथर्ववेद - काण्ड » 12; सूक्त » 2; मन्त्र » 33
विषय - प्रभु की प्रीति
पदार्थ -
१. हे (पितर:) = ज्ञान के द्वारा हमारा रक्षण करनेवाले पितरो! (यः) = जो (न: मत्येषु) = हम मरणधर्मा पुरुषों के हृत्सु अन्त: हृदयों के अन्दर (अमृतः अग्निः) = अविनाशी अग्रणी प्रभु (आविवेश) = प्रविष्ट हुए-हुए हैं, (अहम्) = मैं (तं देवम्) = उस प्रकाशमय प्रभु को (मयि परिगृहामि) = अपने अन्दर ग्रहण करता हूँ। उस प्रभु को अपने हृदय में देखने के लिए यत्नशील होता हूँ। २. (स:) = वह प्रभु (अस्मान् मा द्विक्षत) = हमारे प्रति अप्रीतिवाला न हो-(वयम्) = हम (तम्) = उस प्रभु को (मा) = अप्रीति करनेवाले न हों। हमें प्रभु की उपासना प्रिय हो और इस प्रकार हम प्रभु के प्रिय बनें।
भावार्थ -
पितरों की कृपा से हम हदयों में प्रभु को देखनेवाले बनें। सदा प्रभु के उपासक हों और प्रभु के प्रिय बनें।
इस भाष्य को एडिट करें