अथर्ववेद - काण्ड 12/ सूक्त 2/ मन्त्र 1
सूक्त - भृगुः
देवता - अग्निः
छन्दः - त्रिष्टुप्
सूक्तम् - यक्ष्मारोगनाशन सूक्त
न॒डमा रो॑ह॒ न ते॒ अत्र॑ लो॒क इ॒दं सीसं॑ भाग॒धेयं॑ त॒ एहि॑। यो गोषु॒ यक्ष्मः॒ पुरु॑षेषु॒ यक्ष्म॒स्तेन॒ त्वं सा॒कम॑ध॒राङ्परे॑हि ॥
स्वर सहित पद पाठन॒डम् । आ । रो॒ह॒ । न । ते॒ । अत्र॑ । लो॒क: । इ॒दम् । सीस॑म् । भा॒ग॒ऽधेय॑म् । ते॒ । आ । इ॒हि॒ । य: । गोषु॑ । यक्ष्म॑: । पुरु॑षेषु । यक्ष्म॑: । तेन॑ । त्वम् । सा॒कम् । अ॒ध॒राङ् । परा॑ । इ॒हि॒ ॥२.१॥
स्वर रहित मन्त्र
नडमा रोह न ते अत्र लोक इदं सीसं भागधेयं त एहि। यो गोषु यक्ष्मः पुरुषेषु यक्ष्मस्तेन त्वं साकमधराङ्परेहि ॥
स्वर रहित पद पाठनडम् । आ । रोह । न । ते । अत्र । लोक: । इदम् । सीसम् । भागऽधेयम् । ते । आ । इहि । य: । गोषु । यक्ष्म: । पुरुषेषु । यक्ष्म: । तेन । त्वम् । साकम् । अधराङ् । परा । इहि ॥२.१॥
अथर्ववेद - काण्ड » 12; सूक्त » 2; मन्त्र » 1
विषय - अधरा परेहि
पदार्थ -
१. हे क्रव्याद् अग्ने! (नडम् आरोह) = तू नड पर आरोहण कर-नड निर्मित तीखे शर पर तू चढ-उस शर का तू शिकार हो। (ते अत्र लोक: न) = तेरा यहाँ स्थान नहीं है तुझे हममें निवास नहीं करना। (इदम्) = इस (ते भागधेयम्) = तेरे भाग्यभूत (सीसम्) = सीसे को-सीसे की बनी घातक गोली को (एहि) = तू प्राप्त हो। यह क्रव्याद् अग्नि, तीर व गोली का शिकार बने-हमें पीड़ित करनेवाला न हो। २. हे क्रव्यात्! (यः गोषु यक्ष्मः) = जो गौवों में रोग है, (पुरुषेषु यक्ष्मः) = पुरुषों में रोग है, (तेन साकम्) = उस रोग के साथ (त्वम्) = तू (अधराङ्परा इहि) = नीचे की ओर गति करता हुआ दूर चला जा। क्रव्यात् अग्नि का रोगों के साथ नीचे के मार्ग से जाने का भाव यह है कि शरीर में ये मलद्वार अपना कार्य ठीक प्रकार से करते रहें-प्रत्येक रोग में सर्वप्रथम इस शोधन का ही ध्यान करना चाहिए।
भावार्थ -
'रोग, आपत्ति व मृत्यु का कारणभूत क्रव्यात् अग्नि, तौर व गोली का शिकार बने-अर्थात् नष्ट हो। निचले मलद्वारों के मार्ग से सब रोग दूर चले जाएँ। शरीर में मल का संचय हो ही नहीं।
इस भाष्य को एडिट करें